Book 1 Chapter 151
1vaiśaṃpāyana uvāca
1tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ
bhīmaseno yayau tatra yatrāsau puruṣādakaḥ
2āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī
ājuhāva tato nāmnā tadannam upayojayan
3tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ
ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ
4mahākāyo mahāvego dārayann iva medinīm
triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam
5bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ
vivṛtya nayane kruddha idaṃ vacanam abravīt
6ko 'yam annam idaṃ bhuṅkte madartham upakalpitam
paśyato mama durbuddhir yiyāsur yamasādanam
7bhīmasenas tu tac chrutvā prahasann iva bhārata
rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ
8tataḥ sa bhairavaṃ kṛtvā samudyamya karāv ubhau
abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ
9tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ
rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā
10amarṣeṇa tu saṃpūrṇaḥ kuntīputrasya rākṣasaḥ
jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ
11tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ
naivāvalokayām āsa rākṣasaṃ bhuṅkta eva saḥ
12tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ
tāḍayiṣyaṃs tadā bhīmaṃ punar abhyadravad balī
13tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ
vāry upaspṛśya saṃhṛṣṭas tasthau yudhi mahābalaḥ
14kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān
savyena pāṇinā bhīmaḥ prahasann iva bhārata
15tataḥ sa punar udyamya vṛkṣān bahuvidhān balī
prāhiṇod bhīmasenāya tasmai bhīmaś ca pāṇḍavaḥ
16tad vṛkṣayuddham abhavan mahīruhavināśanam
ghorarūpaṃ mahārāja bakapāṇḍavayor mahat
17nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam
bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam
18bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ
visphurantaṃ mahāvegaṃ vicakarṣa balād balī
19sa kṛṣyamāṇo bhīmena karṣamāṇaś ca pāṇḍavam
samayujyata tīvreṇa śrameṇa puruṣādakaḥ
20tayor vegena mahatā pṛthivī samakampata
pādapāṃś ca mahākāyāṃś cūrṇayām āsatus tadā
21hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha
niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ
22tato 'sya jānunā pṛṣṭham avapīḍya balād iva
bāhunā parijagrāha dakṣiṇena śirodharām
23savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ
tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān
24tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate
bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ