Book 1 Chapter 148
1kunty uvāca
1kutomūlam idaṃ duḥkhaṃ jñātum icchāmi tattvataḥ
viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum
2brāhmaṇa uvāca
2upapannaṃ satām etad yad bravīṣi tapodhane
na tu duḥkham idaṃ śakyaṃ mānuṣeṇa vyapohitum
3samīpe nagarasyāsya bako vasati rākṣasaḥ
īśo janapadasyāsya purasya ca mahābalaḥ
4puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ
rakṣaty asurarāṇ nityam imaṃ janapadaṃ balī
5nagaraṃ caiva deśaṃ ca rakṣobalasamanvitaḥ
tatkṛte paracakrāc ca bhūtebhyaś ca na no bhayam
6vetanaṃ tasya vihitaṃ śālivāhasya bhojanam
mahiṣau puruṣaś caiko yas tad ādāya gacchati
7ekaikaś caiva puruṣas tat prayacchati bhojanam
sa vāro bahubhir varṣair bhavaty asutaro naraiḥ
8tadvimokṣāya ye cāpi yatante puruṣāḥ kva cit
saputradārāṃs tān hatvā tad rakṣo bhakṣayaty uta
9vetrakīyagṛhe rājā nāyaṃ nayam ihāsthitaḥ
anāmayaṃ janasyāsya yena syād adya śāśvatam
10etadarhā vayaṃ nūnaṃ vasāmo durbalasya ye
viṣaye nityam udvignāḥ kurājānam upāśritāḥ
11brāhmaṇāḥ kasya vaktavyāḥ kasya vā chandacāriṇaḥ
guṇair ete hi vāsyante kāmagāḥ pakṣiṇo yathā
12rājānaṃ prathamaṃ vindet tato bhāryāṃ tato dhanam
trayasya saṃcaye cāsya jñātīn putrāṃś ca dhārayet
13viparītaṃ mayā cedaṃ trayaṃ sarvam upārjitam
ta imām āpadaṃ prāpya bhṛśaṃ tapsyāmahe vayam
14so 'yam asmān anuprāpto vāraḥ kulavināśanaḥ
bhojanaṃ puruṣaś caikaḥ pradeyaṃ vetanaṃ mayā
15na ca me vidyate vittaṃ saṃkretuṃ puruṣaṃ kva cit
suhṛjjanaṃ pradātuṃ ca na śakṣyāmi kathaṃ cana
gatiṃ cāpi na paśyāmi tasmān mokṣāya rakṣasaḥ
16so 'haṃ duḥkhārṇave magno mahaty asutare bhṛśam
sahaivaitair gamiṣyāmi bāndhavair adya rākṣasam
tato naḥ sahitan kṣudraḥ sarvān evopabhokṣyati