Book 1 Chapter 146
1brāhmaṇy uvāca
1na saṃtāpas tvayā kāryaḥ prākṛteneva karhi cit
na hi saṃtāpakālo 'yaṃ vaidyasya tava vidyate
2avaśyaṃ nidhanaṃ sarvair gantavyam iha mānavaiḥ
avaśyabhāviny arthe vai saṃtāpo neha vidyate
3bhāryā putro 'tha duhitā sarvam ātmārtham iṣyate
vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai
4etad dhi paramaṃ nāryāḥ kāryaṃ loke sanātanam
prāṇān api parityajya yad bhartṛhitam ācaret
5tac ca tatra kṛtaṃ karma tavāpīha sukhāvaham
bhavaty amutra cākṣayyaṃ loke 'smiṃś ca yaśaskaram
6eṣa caiva gurur dharmo yaṃ pravakṣāmy ahaṃ tava
arthaś ca tava dharmaś ca bhūyān atra pradṛśyate
7yadartham iṣyate bhāryā prāptaḥ so 'rthas tvayā mayi
kanyā caiva kumāraś ca kṛtāham anṛṇā tvayā
8samarthaḥ poṣaṇe cāsi sutayo rakṣaṇe tathā
na tv ahaṃ sutayoḥ śaktā tathā rakṣaṇapoṣaṇe
9mama hi tvadvihīnāyāḥ sarvakāmā na āpadaḥ
kathaṃ syātāṃ sutau bālau bhaveyaṃ ca kathaṃ tv aham
10kathaṃ hi vidhavānāthā bālaputrā vinā tvayā
mithunaṃ jīvayiṣyāmi sthitā sādhugate pathi
11ahaṃkṛtāvaliptaiś ca prārthyamānām imāṃ sutām
ayuktais tava saṃbandhe kathaṃ śakṣyāmi rakṣitum
12utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ
prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam
13sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ
sthātuṃ pathi na śakṣyāmi sajjaneṣṭe dvijottama
14kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām
pitṛpaitāmahe mārge niyoktum aham utsahe
15kathaṃ śakṣyāmi bāle 'smin guṇān ādhātum īpṣitān
anāthe sarvato lupte yathā tvaṃ dharmadarśivān
16imām api ca te bālām anāthāṃ paribhūya mām
anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā
17tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām
pramathyaināṃ hareyus te havir dhvāṅkṣā ivādhvarāt
18saṃprekṣamāṇā putraṃ te nānurūpam ivātmanaḥ
anarhavaśam āpannām imāṃ cāpi sutāṃ tava
19avajñātā ca lokasya tathātmānam ajānatī
avaliptair narair brahman mariṣyāmi na saṃśayaḥ
20tau vihīnau mayā bālau tvayā caiva mamātmajau
vinaśyetāṃ na saṃdeho matsyāv iva jalakṣaye
21tritayaṃ sarvathāpy evaṃ vinaśiṣyaty asaṃśayam
tvayā vihīnaṃ tasmāt tvaṃ māṃ parityaktum arhasi
22vyuṣṭir eṣā parā strīṇāṃ pūrvaṃ bhartuḥ parā gatiḥ
na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum
23parityaktaḥ sutaś cāyaṃ duhiteyaṃ tathā mayā
bāndhavāś ca parityaktās tvadarthaṃ jīvitaṃ ca me
24yajñais tapobhir niyamair dānaiś ca vividhais tathā
viśiṣyate striyā bhartur nityaṃ priyahite sthitiḥ
25tad idaṃ yac cikīrṣāmi dharmyaṃ paramasaṃmatam
iṣṭaṃ caiva hitaṃ caiva tava caiva kulasya ca
26iṣṭāni cāpy apatyāni dravyāṇi suhṛdaḥ priyāḥ
āpaddharmavimokṣāya bhāryā cāpi satāṃ matam
27ekato vā kulaṃ kṛtsnam ātmā vā kulavardhana
na samaṃ sarvam eveti budhānām eṣa niścayaḥ
28sa kuruṣva mayā kāryaṃ tārayātmānam ātmanā
anujānīhi mām ārya sutau me parirakṣa ca
29avadhyāḥ striya ity āhur dharmajñā dharmaniścaye
dharmajñān rākṣasān āhur na hanyāt sa ca mām api
30niḥsaṃśayo vadhaḥ puṃsāṃ strīṇāṃ saṃśayito vadhaḥ
ato mām eva dharmajña prasthāpayitum arhasi
31bhuktaṃ priyāṇy avāptāni dharmaś ca carito mayā
tvatprasūtiḥ priyā prāptā na māṃ tapsyaty ajīvitam
32jātaputrā ca vṛddhā ca priyakāmā ca te sadā
samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomy ataḥ
33utsṛjyāpi ca mām ārya vetsyasy anyām api striyam
tataḥ pratiṣṭhito dharmo bhaviṣyati punas tava
34na cāpy adharmaḥ kalyāṇa bahupatnīkatā nṛṇām
strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane
35etat sarvaṃ samīkṣya tvam ātmatyāgaṃ ca garhitam
ātmānaṃ tāraya mayā kulaṃ cemau ca dārakau
36vaiśaṃpāyana uvāca
36evam uktas tayā bhartā tāṃ samāliṅgya bhārata
mumoca bāṣpaṃ śanakaiḥ sabhāryo bhṛśaduḥkhitaḥ