Book 1 Chapter 145
1janamejaya uvāca
1ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
ataḥ paraṃ dvijaśreṣṭha kim akurvata pāṇḍavāḥ
2vaiśaṃpāyana uvāca
2ekacakrāṃ gatās te tu kuntīputrā mahārathāḥ
ūṣur nāticiraṃ kālaṃ brāhmaṇasya niveśane
3ramaṇīyāni paśyanto vanāni vividhāni ca
pārthivān api coddeśān saritaś ca sarāṃsi ca
4cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate
babhūvur nāgarāṇāṃ ca svair guṇaiḥ priyadarśanāḥ
5nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi
tayā vibhaktān bhāgāṃs te bhuñjate sma pṛthak pṛthak
6ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ
ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ
7tathā tu teṣāṃ vasatāṃ tatra rājan mahātmanām
aticakrāma sumahān kālo 'tha bharatarṣabha
8tataḥ kadā cid bhaikṣāya gatās te bharatarṣabhāḥ
saṃgatyā bhīmasenas tu tatrāste pṛthayā saha
9athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane
bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata
10rorūyamāṇāṃs tān sarvān paridevayataś ca sā
kāruṇyāt sādhubhāvāc ca devī rājan na cakṣame
11mathyamāneva duḥkhena hṛdayena pṛthā tataḥ
uvāca bhīmaṃ kalyāṇī kṛpānvitam idaṃ vacaḥ
12vasāmaḥ susukhaṃ putra brāhmaṇasya niveśane
ajñātā dhārtarāṣṭrāṇāṃ satkṛtā vītamanyavaḥ
13sā cintaye sadā putra brāhmaṇasyāsya kiṃ nv aham
priyaṃ kuryām iti gṛhe yat kuryur uṣitāḥ sukham
14etāvān puruṣas tāta kṛtaṃ yasmin na naśyati
yāvac ca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ
15tad idaṃ brāhmaṇasyāsya duḥkham āpatitaṃ dhruvam
tatrāsya yadi sāhāyyaṃ kuryāma sukṛtaṃ bhavet
16bhīma uvāca
16jñāyatām asya yad duḥkhaṃ yataś caiva samutthitam
vidite vyavasiṣyāmi yady api syāt suduṣkaram
17vaiśaṃpāyana uvāca
17tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam
ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate
18antaḥpuraṃ tatas tasya brāhmaṇasya mahātmanaḥ
viveśa kuntī tvaritā baddhavatseva saurabhī
19tatas taṃ brāhmaṇaṃ tatra bhāryayā ca sutena ca
duhitrā caiva sahitaṃ dadarśa vikṛtānanam
20brāhmaṇa uvāca
20dhig idaṃ jīvitaṃ loke 'nalasāram anarthakam
duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca
21jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ
jīvite vartamānasya dvandvānām āgamo dhruvaḥ
22ekātmāpi hi dharmārthau kāmaṃ ca na niṣevate
etaiś ca viprayogo 'pi duḥkhaṃ paramakaṃ matam
23āhuḥ ke cit paraṃ mokṣaṃ sa ca nāsti kathaṃ cana
arthaprāptau ca narakaḥ kṛtsna evopapadyate
24arthepsutā paraṃ duḥkham arthaprāptau tato 'dhikam
jātasnehasya cārtheṣu viprayoge mahattaram
25na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ
putradāreṇa vā sārdhaṃ prādraveyām anāmayam
26yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi
yataḥ kṣemaṃ tato gantuṃ tvayā tu mama na śrutam
27iha jātā vivṛddhāsmi pitā ceha mameti ca
uktavaty asi durmedhe yācyamānā mayāsakṛt
28svargato hi pitā vṛddhas tathā mātā ciraṃ tava
bāndhavā bhūtapūrvāś ca tatra vāse tu kā ratiḥ
29so 'yaṃ te bandhukāmāyā aśṛṇvantyā vaco mama
bandhupraṇāśaḥ saṃprāpto bhṛśaṃ duḥkhakaro mama
30athavā madvināśo 'yaṃ na hi śakṣyāmi kaṃ cana
parityaktum ahaṃ bandhuṃ svayaṃ jīvan nṛśaṃsavat
31sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama
sakhāyaṃ vihitāṃ devair nityaṃ paramikāṃ gatim
32mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm
varayitvā yathānyāyaṃ mantravat pariṇīya ca
33kulīnāṃ śīlasaṃpannām apatyajananīṃ mama
tvām ahaṃ jīvitasyārthe sādhvīm anapakāriṇīm
parityaktuṃ na śakṣyāmi bhāryāṃ nityam anuvratām
34kuta eva parityaktuṃ sutāṃ śakṣyāmy ahaṃ svayam
bālām aprāptavayasam ajātavyañjanākṛtim
35bhartur arthāya nikṣiptāṃ nyāsaṃ dhātrā mahātmanā
yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha
svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe
36manyante ke cid adhikaṃ snehaṃ putre pitur narāḥ
kanyāyāṃ naiva tu punar mama tulyāv ubhau matau
37yasmiṃl lokāḥ prasūtiś ca sthitā nityam atho sukham
apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe
38ātmānam api cotsṛjya tapsye pretavaśaṃ gataḥ
tyaktā hy ete mayā vyaktaṃ neha śakṣyanti jīvitum
39eṣāṃ cānyatamatyāgo nṛśaṃso garhito budhaiḥ
ātmatyāge kṛte ceme mariṣyanti mayā vinā
40sa kṛcchrām aham āpanno na śaktas tartum āpadam
aho dhik kāṃ gatiṃ tv adya gamiṣyāmi sabāndhavaḥ
sarvaiḥ saha mṛtaṃ śreyo na tu me jīvitaṃ kṣamam