Book 1 Chapter 143
1bhīma uvāca
1smaranti vairaṃ rakṣāṃsi māyām āśritya mohinīm
hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam
2yudhiṣṭhira uvāca
2kruddho 'pi puruṣavyāghra bhīma mā sma striyaṃ vadhīḥ
śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava
3vadhābhiprāyam āyāntam avadhīs tvaṃ mahābalam
rakṣasas tasya bhaginī kiṃ naḥ kruddhā kariṣyati
4vaiśaṃpāyana uvāca
4hiḍimbā tu tataḥ kuntīm abhivādya kṛtāñjaliḥ
yudhiṣṭhiraṃ ca kaunteyam idaṃ vacanam abravīt
5ārye jānāsi yad duḥkham iha strīṇām anaṅgajam
tad idaṃ mām anuprāptaṃ bhīmasenakṛtaṃ śubhe
6soḍhaṃ tat paramaṃ duḥkhaṃ mayā kālapratīkṣayā
so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai
7mayā hy utsṛjya suhṛdaḥ svadharmaṃ svajanaṃ tathā
vṛto 'yaṃ puruṣavyāghras tava putraḥ patiḥ śubhe
8vareṇāpi tathānena tvayā cāpi yaśasvini
tathā bruvantī hi tadā pratyākhyātā kriyāṃ prati
9tvaṃ māṃ mūḍheti vā matvā bhaktā vānugateti vā
bhartrānena mahābhāge saṃyojaya sutena te
10tam upādāya gaccheyaṃ yatheṣṭaṃ devarūpiṇam
punaś caivāgamiṣyāmi viśrambhaṃ kuru me śubhe
11ahaṃ hi manasā dhyātā sarvān neṣyāmi vaḥ sadā
vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān
12pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ
yūyaṃ prasādaṃ kuruta bhīmaseno bhajeta mām
13āpadas taraṇe prāṇān dhārayed yena yena hi
sarvam ādṛtya kartavyaṃ tad dharmam anuvartatā
14āpatsu yo dhārayati dharmaṃ dharmavid uttamaḥ
vyasanaṃ hy eva dharmasya dharmiṇām āpad ucyate
15puṇyaṃ prāṇān dhārayati puṇyaṃ prāṇadam ucyate
yena yenācared dharmaṃ tasmin garhā na vidyate
16yudhiṣṭhira uvāca
16evam etad yathāttha tvaṃ hiḍimbe nātra saṃśayaḥ
sthātavyaṃ tu tvayā dharme yathā brūyāṃ sumadhyame
17snātaṃ kṛtāhnikaṃ bhadre kṛtakautukamaṅgalam
bhīmasenaṃ bhajethās tvaṃ prāg astagamanād raveḥ
18ahaḥsu viharānena yathākāmaṃ manojavā
ayaṃ tv ānayitavyas te bhīmasenaḥ sadā niśi
19vaiśaṃpāyana uvāca
19tatheti tat pratijñāya hiḍimbā rākṣasī tadā
bhīmasenam upādāya ūrdhvam ācakrame tataḥ
20śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca
mṛgapakṣivighuṣṭeṣu ramaṇīyeṣu sarvadā
21kṛtvā ca paramaṃ rūpaṃ sarvābharaṇabhūṣitā
saṃjalpantī sumadhuraṃ ramayām āsa pāṇḍavam
22tathaiva vanadurgeṣu puṣpitadrumasānuṣu
saraḥsu ramaṇīyeṣu padmotpalayuteṣu ca
23nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca
sutīrthavanatoyāsu tathā girinadīṣu ca
24sagarasya pradeśeṣu maṇihemaciteṣu ca
pattaneṣu ca ramyeṣu mahāśālavaneṣu ca
25devāraṇyeṣu puṇyeṣu tathā parvatasānuṣu
guhyakānāṃ nivāseṣu tāpasāyataneṣu ca
26sarvartuphalapuṣpeṣu mānaseṣu saraḥsu ca
bibhratī paramaṃ rūpaṃ ramayām āsa pāṇḍavam
27ramayantī tathā bhīmaṃ tatra tatra manojavā
prajajñe rākṣasī putraṃ bhīmasenān mahābalam
28virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam
bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam
29maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam
mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam
30amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam
yaḥ piśācān atīvānyān babhūvāti sa mānuṣān
31bālo 'pi yauvanaṃ prāpto mānuṣeṣu viśāṃ pate
sarvāstreṣu paraṃ vīraḥ prakarṣam agamad balī
32sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca
kāmarūpadharāś caiva bhavanti bahurūpiṇaḥ
33praṇamya vikacaḥ pādāv agṛhṇāt sa pitus tadā
mātuś ca parameṣvāsas tau ca nāmāsya cakratuḥ
34ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata
abhavat tena nāmāsya ghaṭotkaca iti sma ha
35anuraktaś ca tān āsīt pāṇḍavān sa ghaṭotkacaḥ
teṣāṃ ca dayito nityam ātmabhūto babhūva saḥ
36saṃvāsasamayo jīrṇa ity abhāṣata taṃ tataḥ
hiḍimbā samayaṃ kṛtvā svāṃ gatiṃ pratyapadyata
37kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ
āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam
38sa hi sṛṣṭo maghavatā śaktihetor mahātmanā
karṇasyāprativīryasya vināśāya mahātmanaḥ