Book 1 Chapter 141
1vaiśaṃpāyana uvāca
1bhīmasenas tu taṃ dṛṣṭvā rākṣasaṃ prahasann iva
bhaginīṃ prati saṃkruddham idaṃ vacanam abravīt
2kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ
mām āsādaya durbuddhe tarasā tvaṃ narāśana
3mayy eva praharaihi tvaṃ na striyaṃ hantum arhasi
viśeṣato 'napakṛte pareṇāpakṛte sati
4na hīyaṃ svavaśā bālā kāmayaty adya mām iha
coditaiṣā hy anaṅgena śarīrāntaracāriṇā
bhaginī tava durbuddhe rākṣasānāṃ yaśohara
5tvanniyogena caiveyaṃ rūpaṃ mama samīkṣya ca
kāmayaty adya māṃ bhīrur naiṣā dūṣayate kulam
6anaṅgena kṛte doṣe nemāṃ tvam iha rākṣasa
mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi
7samāgaccha mayā sārdham ekenaiko narāśana
aham eva nayiṣyāmi tvām adya yamasādanam
8adya te talaniṣpiṣṭaṃ śiro rākṣasa dīryatām
kuñjarasyeva pādena viniṣpiṣṭaṃ balīyasaḥ
9adya gātrāṇi kravyādāḥ śyenā gomāyavaś ca te
karṣantu bhuvi saṃhṛṣṭā nihatasya mayā mṛdhe
10kṣaṇenādya kariṣye 'ham idaṃ vanam akaṇṭakam
purastād dūṣitaṃ nityaṃ tvayā bhakṣayatā narān
11adya tvāṃ bhaginī pāpa kṛṣyamāṇaṃ mayā bhuvi
drakṣaty adripratīkāśaṃ siṃheneva mahādvipam
12nirābādhās tvayi hate mayā rākṣasapāṃsana
vanam etac cariṣyanti puruṣā vanacāriṇaḥ
13hiḍimba uvāca
13garjitena vṛthā kiṃ te katthitena ca mānuṣa
kṛtvaitat karmaṇā sarvaṃ katthethā mā ciraṃ kṛthāḥ
14balinaṃ manyase yac ca ātmānam aparākramam
jñāsyasy adya samāgamya mayātmānaṃ balādhikam
15na tāvad etān hiṃsiṣye svapantv ete yathāsukham
eṣa tvām eva durbuddhe nihanmy adyāpriyaṃvadam
16pītvā tavāsṛg gātrebhyas tataḥ paścād imān api
haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm
17vaiśaṃpāyana uvāca
17evam uktvā tato bāhuṃ pragṛhya puruṣādakaḥ
abhyadhāvata saṃkruddho bhīmasenam ariṃdamam
18tasyābhipatatas tūrṇaṃ bhīmo bhīmaparākramaḥ
vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva
19nigṛhya taṃ balād bhīmo visphurantaṃ cakarṣa ha
tasmād deśād dhanūṃṣy aṣṭau siṃhaḥ kṣudramṛgaṃ yathā
20tataḥ sa rākṣasaḥ kruddhaḥ pāṇḍavena balād dhṛtaḥ
bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam
21punar bhīmo balād enaṃ vicakarṣa mahābalaḥ
mā śabdaḥ sukhasuptānāṃ bhrātṝṇāṃ me bhaved iti
22anyonyaṃ tau samāsādya vicakarṣatur ojasā
rākṣaso bhīmasenaś ca vikramaṃ cakratuḥ param
23babhañjatur mahāvṛkṣāṃl latāś cākarṣatus tataḥ
mattāv iva susaṃrabdhau vāraṇau ṣaṣṭihāyanau
24tayoḥ śabdena mahatā vibuddhās te nararṣabhāḥ
saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām