Book 1 Chapter 135
1vaiśaṃpāyana uvāca
1vidurasya suhṛt kaś cit khanakaḥ kuśalaḥ kva cit
vivikte pāṇḍavān rājann idaṃ vacanam abravīt
2prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam
pāṇḍavānāṃ priyaṃ kāryam iti kiṃ karavāṇi vaḥ
3pracchannaṃ vidureṇoktaḥ śreyas tvam iha pāṇḍavān
pratipādaya viśvāsād iti kiṃ karavāṇi vaḥ
4kṛṣṇapakṣe caturdaśyāṃ rātrāv asya purocanaḥ
bhavanasya tava dvāri pradāsyati hutāśanam
5mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ
iti vyavasitaṃ pārtha dhārtarāṣṭrasya me śrutam
6kiṃ cic ca vidureṇokto mlecchavācāsi pāṇḍava
tvayā ca tat tathety uktam etad viśvāsakāraṇam
7uvāca taṃ satyadhṛtiḥ kuntīputro yudhiṣṭhiraḥ
abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai
8śucim āptaṃ priyaṃ caiva sadā ca dṛḍhabhaktikam
na vidyate kaveḥ kiṃ cid abhijñānaprayojanam
9yathā naḥ sa tathā nas tvaṃ nirviśeṣā vayaṃ tvayi
bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ
10idaṃ śaraṇam āgneyaṃ madartham iti me matiḥ
purocanena vihitaṃ dhārtarāṣṭrasya śāsanāt
11sa pāpaḥ kośavāṃś caiva sasahāyaś ca durmatiḥ
asmān api ca duṣṭātmā nityakālaṃ prabādhate
12sa bhavān mokṣayatv asmān yatnenāsmād dhutāśanāt
asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ
13samṛddham āyudhāgāram idaṃ tasya durātmanaḥ
vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat
14idaṃ tad aśubhaṃ nūnaṃ tasya karma cikīrṣitam
prāg eva viduro veda tenāsmān anvabodhayat
15seyam āpad anuprāptā kṣattā yāṃ dṛṣṭavān purā
purocanasyāviditān asmāṃs tvaṃ vipramocaya
16sa tatheti pratiśrutya khanako yatnam āsthitaḥ
parikhām utkiran nāma cakāra sumahad bilam
17cakre ca veśmanas tasya madhye nātimahan mukham
kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata
18purocanabhayāc caiva vyadadhāt saṃvṛtaṃ mukham
sa tatra ca gṛhadvāri vasaty aśubhadhīḥ sadā
19tatra te sāyudhāḥ sarve vasanti sma kṣapāṃ nṛpa
divā caranti mṛgayāṃ pāṇḍaveyā vanād vanam
20viśvastavad aviśvastā vañcayantaḥ purocanam
atuṣṭās tuṣṭavad rājann ūṣuḥ paramaduḥkhitāḥ
21na cainān anvabudhyanta narā nagaravāsinaḥ
anyatra vidurāmātyāt tasmāt khanakasattamāt