Book 1 Chapter 134
1vaiśaṃpāyana uvāca
1tataḥ sarvāḥ prakṛtayo nagarād vāraṇāvatāt
sarvamaṅgalasaṃyuktā yathāśāstram atandritāḥ
2śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ
abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā
3te samāsādya kaunteyān vāraṇāvatakā janāḥ
kṛtvā jayāśiṣaḥ sarve parivāryopatasthire
4tair vṛtaḥ puruṣavyāghro dharmarājo yudhiṣṭhiraḥ
vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ
5satkṛtās te tu pauraiś ca paurān satkṛtya cānaghāḥ
alaṃkṛtaṃ janākīrṇaṃ viviśur vāraṇāvatam
6te praviśya puraṃ vīrās tūrṇaṃ jagmur atho gṛhān
brāhmaṇānāṃ mahīpāla ratānāṃ sveṣu karmasu
7nagarādhikṛtānāṃ ca gṛhāṇi rathināṃ tathā
upatasthur naraśreṣṭhā vaiśyaśūdragṛhān api
8arcitāś ca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ
jagmur āvasathaṃ paścāt purocanapuraskṛtāḥ
9tebhyo bhakṣyānnapānāni śayanāni śubhāni ca
āsanāni ca mukhyāni pradadau sa purocanaḥ
10tatra te satkṛtās tena sumahārhaparicchadāḥ
upāsyamānāḥ puruṣair ūṣuḥ puranivāsibhiḥ
11daśarātroṣitānāṃ tu tatra teṣāṃ purocanaḥ
nivedayām āsa gṛhaṃ śivākhyam aśivaṃ tadā
12tatra te puruṣavyāghrā viviśuḥ saparicchadāḥ
purocanasya vacanāt kailāsam iva guhyakāḥ
13tat tv agāram abhiprekṣya sarvadharmaviśāradaḥ
uvācāgneyam ity evaṃ bhīmasenaṃ yudhiṣṭhiraḥ
jighran somya vasāgandhaṃ sarpir jatuvimiśritam
14kṛtaṃ hi vyaktam āgneyam idaṃ veśma paraṃtapa
śaṇasarjarasaṃ vyaktam ānītaṃ gṛhakarmaṇi
muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam
15śilpibhiḥ sukṛtaṃ hy āptair vinītair veśmakarmaṇi
viśvastaṃ mām ayaṃ pāpo dagdhukāmaḥ purocanaḥ
16imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃs tadā
āpadaṃ tena māṃ pārtha sa saṃbodhitavān purā
17te vayaṃ bodhitās tena buddhavanto 'śivaṃ gṛham
ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ
18bhīma uvāca
18yad idaṃ gṛham āgneyaṃ vihitaṃ manyate bhavān
tatraiva sādhu gacchāmo yatra pūrvoṣitā vayam
19yudhiṣṭhira uvāca
19iha yattair nirākārair vastavyam iti rocaye
naṣṭair iva vicinvadbhir gatim iṣṭāṃ dhruvām itaḥ
20yadi vindeta cākāram asmākaṃ hi purocanaḥ
śīghrakārī tato bhūtvā prasahyāpi daheta naḥ
21nāyaṃ bibhety upakrośād adharmād vā purocanaḥ
tathā hi vartate mandaḥ suyodhanamate sthitaḥ
22api ceha pradagdheṣu bhīṣmo 'smāsu pitāmahaḥ
kopaṃ kuryāt kimarthaṃ vā kauravān kopayeta saḥ
dharma ity eva kupyeta tathānye kurupuṃgavāḥ
23vayaṃ tu yadi dāhasya bibhyataḥ pradravema hi
spaśair no ghātayet sārvān rājyalubdhaḥ suyodhanaḥ
24apadasthān pade tiṣṭhann apakṣān pakṣasaṃsthitaḥ
hīnakośān mahākośaḥ prayogair ghātayed dhruvam
25tad asmābhir imaṃ pāpaṃ taṃ ca pāpaṃ suyodhanam
vañcayadbhir nivastavyaṃ channavāsaṃ kva cit kva cit
26te vayaṃ mṛgayāśīlāś carāma vasudhām imām
tathā no viditā mārgā bhaviṣyanti palāyatām
27bhaumaṃ ca bilam adyaiva karavāma susaṃvṛtam
gūḍhocchvasān na nas tatra hutāśaḥ saṃpradhakṣyati
28vasato 'tra yathā cāsmān na budhyeta purocanaḥ
pauro vāpi janaḥ kaś cit tathā kāryam atandritaiḥ