Book 1 Chapter 132
1vaiśaṃpāyana uvāca
1evam ukteṣu rājñā tu pāṇḍaveṣu mahātmasu
duryodhanaḥ paraṃ harṣam ājagāma durātmavān
2sa purocanam ekāntam ānīya bharatarṣabha
gṛhītvā dakṣiṇe pāṇau sacivaṃ vākyam abravīt
3mameyaṃ vasusaṃpūrṇā purocana vasuṃdharā
yatheyaṃ mama tadvat te sa tāṃ rakṣitum arhasi
4na hi me kaś cid anyo 'sti vaiśvāsikataras tvayā
sahāyo yena saṃdhāya mantrayeyaṃ yathā tvayā
5saṃrakṣa tāta mantraṃ ca sapatnāṃś ca mamoddhara
nipuṇenābhyupāyena yad bravīmi tathā kuru
6pāṇḍavā dhṛtarāṣṭreṇa preṣitā vāraṇāvatam
utsave vihariṣyanti dhṛtarāṣṭrasya śāsanāt
7sa tvaṃ rāsabhayuktena syandanenāśugāminā
vāraṇāvatam adyaiva yathā yāsi tathā kuru
8tatra gatvā catuḥśālaṃ gṛhaṃ paramasaṃvṛtam
āyudhāgāram āśritya kārayethā mahādhanam
9śaṇasarjarasādīni yāni dravyāṇi kāni cit
āgneyāny uta santīha tāni sarvāṇi dāpaya
10sarpiṣā ca satailena lākṣayā cāpy analpayā
mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ
11śaṇān vaṃśaṃ ghṛtaṃ dāru yantrāṇi vividhāni ca
tasmin veśmani sarvāṇi nikṣipethāḥ samantataḥ
12yathā ca tvāṃ na śaṅkeran parīkṣanto 'pi pāṇḍavāḥ
āgneyam iti tat kāryam iti cānye ca mānavāḥ
13veśmany evaṃ kṛte tatra kṛtvā tān paramārcitān
vāsayeḥ pāṇḍaveyāṃś ca kuntīṃ ca sasuhṛjjanām
14tatrāsanāni mukhyāni yānāni śayanāni ca
vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā
15yathā rameran viśrabdhā nagare vāraṇāvate
tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ
16jñātvā tu tān suviśvastāñ śayānān akutobhayān
agnis tatas tvayā deyo dvāratas tasya veśmanaḥ
17dagdhān evaṃ svake gehe dagdhā iti tato janāḥ
jñātayo vā vadiṣyanti pāṇḍavārthāya karhi cit
18tat tatheti pratijñāya kauravāya purocanaḥ
prāyād rāsabhayuktena nagaraṃ vāraṇāvatam
19sa gatvā tvarito rājan duryodhanamate sthitaḥ
yathoktaṃ rājaputreṇa sarvaṃ cakre purocanaḥ