Book 1 Chapter 127
1vaiśaṃpāyana uvāca
1tataḥ srastottarapaṭaḥ saprasvedaḥ savepathuḥ
viveśādhiratho raṅgaṃ yaṣṭiprāṇo hvayann iva
2tam ālokya dhanus tyaktvā pitṛgauravayantritaḥ
karṇo 'bhiṣekārdraśirāḥ śirasā samavandata
3tataḥ pādāv avacchādya paṭāntena sasaṃbhramaḥ
putreti paripūrṇārtham abravīd rathasārathiḥ
4pariṣvajya ca tasyātha mūrdhānaṃ snehaviklavaḥ
aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ
5taṃ dṛṣṭvā sūtaputro 'yam iti niścitya pāṇḍavaḥ
bhīmasenas tadā vākyam abravīt prahasann iva
6na tvam arhasi pārthena sūtaputra raṇe vadham
kulasya sadṛśas tūrṇaṃ pratodo gṛhyatāṃ tvayā
7aṅgarājyaṃ ca nārhas tvam upabhoktuṃ narādhama
śvā hutāśasamīpasthaṃ puroḍāśam ivādhvare
8evam uktas tataḥ karṇaḥ kiṃ cit prasphuritādharaḥ
gaganasthaṃ viniḥśvasya divākaram udaikṣata
9tato duryodhanaḥ kopād utpapāta mahābalaḥ
bhrātṛpadmavanāt tasmān madotkaṭa iva dvipaḥ
10so 'bravīd bhīmakarmāṇaṃ bhīmasenam avasthitam
vṛkodara na yuktaṃ te vacanaṃ vaktum īdṛśam
11kṣatriyāṇāṃ balaṃ jyeṣṭhaṃ yoddhavyaṃ kṣatrabandhunā
śūrāṇāṃ ca nadīnāṃ ca prabhavā durvidāḥ kila
12salilād utthito vahnir yena vyāptaṃ carācaram
dadhīcasyāsthito vajraṃ kṛtaṃ dānavasūdanam
13āgneyaḥ kṛttikāputro raudro gāṅgeya ity api
śrūyate bhagavān devaḥ sarvaguhyamayo guhaḥ
14kṣatriyābhyaś ca ye jātā brāhmaṇās te ca viśrutāḥ
ācāryaḥ kalaśāj jātaḥ śarastambād guruḥ kṛpaḥ
bhavatāṃ ca yathā janma tad apy āgamitaṃ nṛpaiḥ
15sakuṇḍalaṃ sakavacaṃ divyalakṣaṇalakṣitam
katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati
16pṛthivīrājyam arho 'yaṃ nāṅgarājyaṃ nareśvaraḥ
anena bāhuvīryeṇa mayā cājñānuvartinā
17yasya vā manujasyedaṃ na kṣāntaṃ madviceṣṭitam
ratham āruhya padbhyāṃ vā vināmayatu kārmukam
18tataḥ sarvasya raṅgasya hāhākāro mahān abhūt
sādhuvādānusaṃbaddhaḥ sūryaś cāstam upāgamat
19tato duryodhanaḥ karṇam ālambyātha kare nṛpa
dīpikāgnikṛtālokas tasmād raṅgād viniryayau
20pāṇḍavāś ca sahadroṇāḥ sakṛpāś ca viśāṃ pate
bhīṣmeṇa sahitāḥ sarve yayuḥ svaṃ svaṃ niveśanam
21arjuneti janaḥ kaś cit kaś cit karṇeti bhārata
kaś cid duryodhanety evaṃ bruvantaḥ prasthitās tadā
22kuntyāś ca pratyabhijñāya divyalakṣaṇasūcitam
putram aṅgeśvaraṃ snehāc channā prītir avardhata
23duryodhanasyāpi tadā karṇam āsādya pārthiva
bhayam arjunasāṃjātaṃ kṣipram antaradhīyata
24sa cāpi vīraḥ kṛtaśastraniśramaḥ; pareṇa sāmnābhyavadat suyodhanam
yudhiṣṭhirasyāpy abhavat tadā matir; na karṇatulyo 'sti dhanurdharaḥ kṣitau