Book 1 Chapter 124
1vaiśaṃpāyana uvāca
1kṛtāstrān dhārtarāṣṭrāṃś ca pāṇḍuputrāṃś ca bhārata
dṛṣṭvā droṇo 'bravīd rājan dhṛtarāṣṭraṃ janeśvaram
2kṛpasya somadattasya bāhlīkasya ca dhīmataḥ
gāṅgeyasya ca sāṃnidhye vyāsasya vidurasya ca
3rājan saṃprāptavidyās te kumarāḥ kurusattama
te darśayeyuḥ svāṃ śikṣāṃ rājann anumate tava
4tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā
bhāradvāja mahat karma kṛtaṃ te dvijasattama
5yadā tu manyase kālaṃ yasmin deśe yathā yathā
tathā tathā vidhānāya svayam ājñāpayasva mām
6spṛhayāmy adya nirvedāt puruṣāṇāṃ sacakṣuṣām
astrahetoḥ parākrāntān ye me drakṣyanti putrakān
7kṣattar yad gurur ācāryo bravīti kuru tat tathā
na hīdṛśaṃ priyaṃ manye bhavitā dharmavatsala
8tato rājānam āmantrya vidurānugato bahiḥ
bhāradvājo mahāprājño māpayām āsa medinīm
samām avṛkṣāṃ nirgulmām udakpravaṇasaṃsthitām
9tasyāṃ bhūmau baliṃ cakre tithau nakṣatrapūjite
avaghuṣṭaṃ pure cāpi tadarthaṃ vadatāṃ vara
10raṅgabhūmau suvipulaṃ śāstradṛṣṭaṃ yathāvidhi
prekṣāgāraṃ suvihitaṃ cakrus tatra ca śilpinaḥ
rājñaḥ sarvāyudhopetaṃ strīṇāṃ caiva nararṣabha
11mañcāṃś ca kārayām āsus tatra jānapadā janāḥ
vipulān ucchrayopetāñ śibikāś ca mahādhanāḥ
12tasmiṃs tato 'hani prāpte rājā sasacivas tadā
bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam
13muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam
śātakumbhamayaṃ divyaṃ prekṣāgāram upāgamat
14gāndhārī ca mahābhāgā kuntī ca jayatāṃ vara
striyaś ca sarvā yā rājñaḥ sapreṣyāḥ saparicchadāḥ
harṣād āruruhur mañcān meruṃ devastriyo yathā
15brāhmaṇakṣatriyādyaṃ ca cāturvarṇyaṃ purād drutam
darśanepsu samabhyāgāt kumārāṇāṃ kṛtāstratām
16pravāditaiś ca vāditrair janakautūhalena ca
mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā
17tataḥ śuklāmbaradharaḥ śuklayajñopavītavān
śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ
18raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha
nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān
19sa yathāsamayaṃ cakre baliṃ balavatāṃ varaḥ
brāhmaṇāṃś cātra mantrajñān vācayām āsa maṅgalam
20atha puṇyāhaghoṣasya puṇyasya tadanantaram
viviśur vividhaṃ gṛhya śastropakaraṇaṃ narāḥ
21tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ
baddhatūṇāḥ sadhanuṣo viviśur bharatarṣabhāḥ
22anujyeṣṭhaṃ ca te tatra yudhiṣṭhirapurogamāḥ
cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam
23ke cic charākṣepabhayāc chirāṃsy avananāmire
manujā dhṛṣṭam apare vīkṣāṃ cakruḥ savismayāḥ
24te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ
vividhair lāghavotsṛṣṭair uhyanto vājibhir drutam
25tat kumārabalaṃ tatra gṛhītaśarakārmukam
gandharvanagarākāraṃ prekṣya te vismitābhavan
26sahasā cukruśus tatra narāḥ śatasahasraśaḥ
vismayotphullanayanāḥ sādhu sādhv iti bhārata
27kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt
gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ
28gṛhītakhaḍgacarmāṇas tato bhūyaḥ prahāriṇaḥ
tsarumārgān yathoddiṣṭāṃś ceruḥ sarvāsu bhūmiṣu
29lāghavaṃ sauṣṭhavaṃ śobhāṃ sthiratvaṃ dṛḍhamuṣṭitām
dadṛśus tatra sarveṣāṃ prayoge khaḍgacarmaṇām
30atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau
avatīrṇau gadāhastāv ekaśṛṅgāv ivācalau
31baddhakakṣyau mahābāhū pauruṣe paryavasthitau
bṛṃhantau vāśitāhetoḥ samadāv iva kuñjarau
32tau pradakṣiṇasavyāni maṇḍalāni mahābalau
ceratur nirmalagadau samadāv iva govṛṣau
33viduro dhṛtarāṣṭrāya gāndhāryai pāṇḍavāraṇiḥ
nyavedayetāṃ tat sarvaṃ kumārāṇāṃ viceṣṭitam