Book 1 Chapter 123
1vaiśaṃpāyana uvāca
1arjunas tu paraṃ yatnam ātasthe gurupūjane
astre ca paramaṃ yogaṃ priyo droṇasya cābhavat
2droṇena tu tadāhūya rahasy ukto 'nnasādhakaḥ
andhakāre 'rjunāyānnaṃ na deyaṃ te kathaṃ cana
3tataḥ kadā cid bhuñjāne pravavau vāyur arjune
tena tatra pradīpaḥ sa dīpyamāno nivāpitaḥ
4bhuṅkta evārjuno bhaktaṃ na cāsyāsyād vyamuhyata
hastas tejasvino nityam annagrahaṇakāraṇāt
tad abhyāsakṛtaṃ matvā rātrāv abhyasta pāṇḍavaḥ
5tasya jyātalanirghoṣaṃ droṇaḥ śuśrāva bhārata
upetya cainam utthāya pariṣvajyedam abravīt
6prayatiṣye tathā kartuṃ yathā nānyo dhanurdharaḥ
tvatsamo bhavitā loke satyam etad bravīmi te
7tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca
aśveṣu bhūmāv api ca raṇaśikṣām aśikṣayat
8gadāyuddhe 'sicaryāyāṃ tomaraprāsaśaktiṣu
droṇaḥ saṃkīrṇayuddheṣu śikṣayām āsa pāṇḍavam
9tasya tat kauśalaṃ dṛṣṭvā dhanurvedajighṛkṣavaḥ
rājāno rājaputrāś ca samājagmuḥ sahasraśaḥ
10tato niṣādarājasya hiraṇyadhanuṣaḥ sutaḥ
ekalavyo mahārāja droṇam abhyājagāma ha
11na sa taṃ pratijagrāha naiṣādir iti cintayan
śiṣyaṃ dhanuṣi dharmajñas teṣām evānvavekṣayā
12sa tu droṇasya śirasā pādau gṛhya paraṃtapaḥ
araṇyam anusaṃprāptaḥ kṛtvā droṇaṃ mahīmayam
13tasminn ācāryavṛttiṃ ca paramām āsthitas tadā
iṣvastre yogam ātasthe paraṃ niyamam āsthitaḥ
14parayā śraddhayā yukto yogena parameṇa ca
vimokṣādānasaṃdhāne laghutvaṃ param āpa saḥ
15atha droṇābhyanujñātāḥ kadā cit kurupāṇḍavāḥ
rathair viniryayuḥ sarve mṛgayām arimardanāḥ
16tatropakaraṇaṃ gṛhya naraḥ kaś cid yadṛcchayā
rājann anujagāmaikaḥ śvānam ādāya pāṇḍavān
17teṣāṃ vicaratāṃ tatra tat tat karma cikīrṣatām
śvā caran sa vane mūḍho naiṣādiṃ prati jagmivān
18sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane
naiṣādiṃ śvā samālakṣya bhaṣaṃs tasthau tadantike
19tadā tasyātha bhaṣataḥ śunaḥ sapta śarān mukhe
lāghavaṃ darśayann astre mumoca yugapad yathā
20sa tu śvā śarapūrṇāsyaḥ pāṇḍavān ājagāma ha
taṃ dṛṣṭvā pāṇḍavā vīrā vismayaṃ paramaṃ yayuḥ
21lāghavaṃ śabdavedhitvaṃ dṛṣṭvā tat paramaṃ tadā
prekṣya taṃ vrīḍitāś cāsan praśaśaṃsuś ca sarvaśaḥ
22taṃ tato 'nveṣamāṇās te vane vananivāsinam
dadṛśuḥ pāṇḍavā rājann asyantam aniśaṃ śarān
23na cainam abhyajānaṃs te tadā vikṛtadarśanam
athainaṃ paripapracchuḥ ko bhavān kasya vety uta
24ekalavya uvāca
24niṣādādhipater vīrā hiraṇyadhanuṣaḥ sutam
droṇaśiṣyaṃ ca māṃ vitta dhanurvedakṛtaśramam
25vaiśaṃpāyana uvāca
25te tam ājñāya tattvena punar āgamya pāṇḍavāḥ
yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam
26kaunteyas tv arjuno rājann ekalavyam anusmaran
raho droṇaṃ samāgamya praṇayād idam abravīt
27nanv ahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ
bhavatokto na me śiṣyas tvadviśiṣṭo bhaviṣyati
28atha kasmān madviśiṣṭo lokād api ca vīryavān
asty anyo bhavataḥ śiṣyo niṣādādhipateḥ sutaḥ
29muhūrtam iva taṃ droṇaś cintayitvā viniścayam
savyasācinam ādāya naiṣādiṃ prati jagmivān
30dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam
ekalavyaṃ dhanuṣpāṇim asyantam aniśaṃ śarān
31ekalavyas tu taṃ dṛṣṭvā droṇam āyāntam antikāt
abhigamyopasaṃgṛhya jagāma śirasā mahīm
32pūjayitvā tato droṇaṃ vidhivat sa niṣādajaḥ
nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ
33tato droṇo 'bravīd rājann ekalavyam idaṃ vacaḥ
yadi śiṣyo 'si me tūrṇaṃ vetanaṃ saṃpradīyatām
34ekalavyas tu tac chrutvā prīyamāṇo 'bravīd idam
kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ
35na hi kiṃ cid adeyaṃ me gurave brahmavittama
tam abravīt tvayāṅguṣṭho dakṣiṇo dīyatāṃ mama
36ekalavyas tu tac chrutvā vaco droṇasya dāruṇam
pratijñām ātmano rakṣan satye ca nirataḥ sadā
37tathaiva hṛṣṭavadanas tathaivādīnamānasaḥ
chittvāvicārya taṃ prādād droṇāyāṅguṣṭham ātmanaḥ
38tataḥ paraṃ tu naiṣādir aṅgulībhir vyakarṣata
na tathā sa tu śīghro 'bhūd yathā pūrvaṃ narādhipa
39tato 'rjunaḥ prītamanā babhūva vigatajvaraḥ
droṇaś ca satyavāg āsīn nānyo 'bhyabhavad arjunam
40droṇasya tu tadā śiṣyau gadāyogyāṃ viśeṣataḥ
duryodhanaś ca bhīmaś ca kurūṇām abhyagacchatām
41aśvatthāmā rahasyeṣu sarveṣv abhyadhiko 'bhavat
tathāti puruṣān anyān tsārukau yamajāv ubhau
yudhiṣṭhiro rathaśreṣṭhaḥ sarvatra tu dhanaṃjayaḥ
42prathitaḥ sāgarāntāyāṃ rathayūthapayūthapaḥ
buddhiyogabalotsāhaiḥ sarvāstreṣu ca pāṇḍavaḥ
43astre gurvanurāge ca viśiṣṭo 'bhavad arjunaḥ
tulyeṣv astropadeśeṣu sauṣṭhavena ca vīryavān
ekaḥ sarvakumārāṇāṃ babhūvātiratho 'rjunaḥ
44prāṇādhikaṃ bhīmasenaṃ kṛtavidyaṃ dhanaṃjayam
dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa
45tāṃs tu sarvān samānīya sarvavidyāsu niṣṭhitān
droṇaḥ praharaṇajñāne jijñāsuḥ puruṣarṣabha
46kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam
avijñātaṃ kumārāṇāṃ lakṣyabhūtam upādiśat
47droṇa uvāca
47śīghraṃ bhavantaḥ sarve vai dhanūṃṣy ādāya satvarāḥ
bhāsam etaṃ samuddiśya tiṣṭhantāṃ saṃhiteṣavaḥ
48madvākyasamakālaṃ ca śiro 'sya vinipātyatām
ekaikaśo niyokṣyāmi tathā kuruta putrakāḥ
49vaiśaṃpāyana uvāca
49tato yudhiṣṭhiraṃ pūrvam uvācāṅgirasāṃ varaḥ
saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca
50tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam
tasthau bhāsaṃ samuddiśya guruvākyapracoditaḥ
51tato vitatadhanvānaṃ droṇas taṃ kurunandanam
sa muhūrtād uvācedaṃ vacanaṃ bharatarṣabha
52paśyasy enaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja
paśyāmīty evam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ
53sa muhūrtād iva punar droṇas taṃ pratyabhāṣata
atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi
54tam uvāca sa kaunteyaḥ paśyāmy enaṃ vanaspatim
bhavantaṃ ca tathā bhrātṝn bhāsaṃ ceti punaḥ punaḥ
55tam uvācāpasarpeti droṇo 'prītamanā iva
naitac chakyaṃ tvayā veddhuṃ lakṣyam ity eva kutsayan
56tato duryodhanādīṃs tān dhārtarāṣṭrān mahāyaśāḥ
tenaiva kramayogena jijñāsuḥ paryapṛcchata
57anyāṃś ca śiṣyān bhīmādīn rājñaś caivānyadeśajān
tathā ca sarve sarvaṃ tat paśyāma iti kutsitāḥ
58tato dhanaṃjayaṃ droṇaḥ smayamāno 'bhyabhāṣata
tvayedānīṃ prahartavyam etal lakṣyaṃ niśamyatām
59madvākyasamakālaṃ te moktavyo 'tra bhavec charaḥ
vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam
60evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ
tasthau lakṣyaṃ samuddiśya guruvākyapracoditaḥ
61muhūrtād iva taṃ droṇas tathaiva samabhāṣata
paśyasy enaṃ sthitaṃ bhāsaṃ drumaṃ mām api vety uta
62paśyāmy enaṃ bhāsam iti droṇaṃ pārtho 'bhyabhāṣata
na tu vṛkṣaṃ bhavantaṃ vā paśyāmīti ca bhārata
63tataḥ prītamanā droṇo muhūrtād iva taṃ punaḥ
pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham
64bhāsaṃ paśyasi yady enaṃ tathā brūhi punar vacaḥ
śiraḥ paśyāmi bhāsasya na gātram iti so 'bravīt
65arjunenaivam uktas tu droṇo hṛṣṭatanūruhaḥ
muñcasvety abravīt pārthaṃ sa mumocāvicārayan
66tatas tasya nagasthasya kṣureṇa niśitena ha
śira utkṛtya tarasā pātayām āsa pāṇḍavaḥ
67tasmin karmaṇi saṃsiddhe paryaśvajata phalgunam
mene ca drupadaṃ saṃkhye sānubandhaṃ parājitam
68kasya cit tv atha kālasya saśiṣyo 'ṅgirasāṃ varaḥ
jagāma gaṅgām abhito majjituṃ bharatarṣabha
69avagāḍham atho droṇaṃ salile salilecaraḥ
grāho jagrāha balavāñ jaṅghānte kālacoditaḥ
70sa samartho 'pi mokṣāya śiṣyān sarvān acodayat
grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva
71tadvākyasamakālaṃ tu bībhatsur niśitaiḥ śaraiḥ
āvāpaiḥ pañcabhir grāhaṃ magnam ambhasy atāḍayat
itare tu visaṃmūḍhās tatra tatra prapedire
72taṃ ca dṛṣṭvā kriyopetaṃ droṇo 'manyata pāṇḍavam
viśiṣṭaṃ sarvaśiṣyebhyaḥ prītimāṃś cābhavat tadā
73sa pārthabāṇair bahudhā khaṇḍaśaḥ parikalpitaḥ
grāhaḥ pañcatvam āpede jaṅghāṃ tyaktvā mahātmanaḥ
74athābravīn mahātmānaṃ bhāradvājo mahāratham
gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam
astraṃ brahmaśiro nāma saprayoganivartanam
75na ca te mānuṣeṣv etat prayoktavyaṃ kathaṃ cana
jagad vinirdahed etad alpatejasi pātitam
76asāmānyam idaṃ tāta lokeṣv astraṃ nigadyate
tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama
77bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaś cana
tadvadhāya prayuñjīthās tadāstram idam āhave
78tatheti tat pratiśrutya bībhatsuḥ sa kṛtāñjaliḥ
jagrāha paramāstraṃ tad āha cainaṃ punar guruḥ
bhavitā tvatsamo nānyaḥ pumāṃl loke dhanurdharaḥ