Book 1 Chapter 122
1vaiśaṃpāyana uvāca
1tato drupadam āsādya bhāradvājaḥ pratāpavān
abravīt pārṣataṃ rājan sakhāyaṃ viddhi mām iti
2drupada uvāca
2akṛteyaṃ tava prajñā brahman nātisamañjasī
yan māṃ bravīṣi prasabhaṃ sakhā te 'ham iti dvija
3na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kva cit
sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
4sauhṛdāny api jīryante kālena parijīryatām
sauhṛdaṃ me tvayā hy āsīt pūrvaṃ sāmarthyabandhanam
5na sakhyam ajaraṃ loke jātu dṛśyeta karhi cit
kāmo vainaṃ viharati krodhaś cainaṃ pravṛścati
6maivaṃ jīrṇam upāsiṣṭhāḥ sakhyaṃ navam upākuru
āsīt sakhyaṃ dvijaśreṣṭha tvayā me 'rthanibandhanam
7na daridro vasumato nāvidvān viduṣaḥ sakhā
śūrasya na sakhā klībaḥ sakhipūrvaṃ kim iṣyate
8yayor eva samaṃ vittaṃ yayor eva samaṃ kulam
tayoḥ sakhyaṃ vivāhaś ca na tu puṣṭavipuṣṭayoḥ
9nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate
10vaiśaṃpāyana uvāca
10drupadenaivam uktas tu bhāradvājaḥ pratāpavān
muhūrtaṃ cintayām āsa manyunābhipariplutaḥ
11sa viniścitya manasā pāñcālaṃ prati buddhimān
jagāma kurumukhyānāṃ nagaraṃ nāgasāhvayam
12kumārās tv atha niṣkramya sametā gajasāhvayāt
krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā
13papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā
na ca te pratyapadyanta karma vīṭopalabdhaye
14atha droṇaḥ kumārāṃs tān dṛṣṭvā kṛtyavatas tadā
prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān
15aho nu dhig balaṃ kṣātraṃ dhig etāṃ vaḥ kṛtāstratām
bharatasyānvaye jātā ye vīṭāṃ nādhigacchata
16eṣa muṣṭir iṣīkāṇāṃ mayāstreṇābhimantritaḥ
asya vīryaṃ nirīkṣadhvaṃ yad anyasya na vidyate
17vetsyāmīṣīkayā vīṭāṃ tām iṣīkām athānyayā
tām anyayā samāyogo vīṭāyā grahaṇe mama
18tad apaśyan kumārās te vismayotphullalocanāḥ
aveṣkya coddhṛtāṃ vīṭāṃ vīṭāveddhāram abruvan
19abhivādayāmahe brahman naitad anyeṣu vidyate
ko 'si kaṃ tvābhijānīmo vayaṃ kiṃ karavāmahe
20droṇa uvāca
20ācakṣadhvaṃ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām
sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate
21vaiśaṃpāyana uvāca
21tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham
brāhmaṇasya vacas tathyaṃ tac ca karmaviśeṣavat
22bhīṣmaḥ śrutvā kumārāṇāṃ droṇaṃ taṃ pratyajānata
yuktarūpaḥ sa hi gurur ity evam anucintya ca
23athainam ānīya tadā svayam eva susatkṛtam
paripapraccha nipuṇaṃ bhīṣmaḥ śastrabhṛtāṃ varaḥ
hetum āgamane tasya droṇaḥ sarvaṃ nyavedayat
24maharṣer agniveśyasya sakāśam aham acyuta
astrārtham agamaṃ pūrvaṃ dhanurvedajighṛkṣayā
25brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ
avasaṃ tatra suciraṃ dhanurvedacikīrṣayā
26pāñcālarājaputras tu yajñaseno mahābalaḥ
mayā sahākarod vidyāṃ guroḥ śrāmyan samāhitaḥ
27sa me tatra sakhā cāsīd upakārī priyaś ca me
tenāhaṃ saha saṃgamya ratavān suciraṃ bata
bālyāt prabhṛti kauravya sahādhyayanam eva ca
28sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ
abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam
29ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ
abhiṣekṣyati māṃ rājye sa pāñcālyo yadā tadā
30tvadbhojyaṃ bhavitā rājyaṃ sakhe satyena te śape
mama bhogāś ca vittaṃ ca tvadadhīnaṃ sukhāni ca
31evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā
abhiṣiktaṃ ca śrutvainaṃ kṛtārtho 'smīti cintayan
32priyaṃ sakhāyaṃ suprīto rājyasthaṃ punar āvrajam
saṃsmaran saṃgamaṃ caiva vacanaṃ caiva tasya tat
33tato drupadam āgamya sakhipūrvam ahaṃ prabho
abruvaṃ puruṣavyāghra sakhāyaṃ viddhi mām iti
34upasthitaṃ tu drupadaḥ sakhivac cābhisaṃgatam
sa māṃ nirākāram iva prahasann idam abravīt
35akṛteyaṃ tava prajñā brahman nātisamañjasī
yad āttha māṃ tvaṃ prasabhaṃ sakhā te 'ham iti dvija
36na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kva cit
sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ
37nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā
nārājā pārthivasyāpi sakhipūrvaṃ kim iṣyate
38drupadenaivam ukto 'haṃ manyunābhipariplutaḥ
abhyāgacchaṃ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ
39pratijagrāha taṃ bhīṣmo guruṃ pāṇḍusutaiḥ saha
pautrān ādāya tān sarvān vasūni vividhāni ca
40śiṣyā iti dadau rājan droṇāya vidhipūrvakam
sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān
41pratigṛhya ca tān sarvān droṇo vacanam abravīt
rahasy ekaḥ pratītātmā kṛtopasadanāṃs tadā
42kāryaṃ me kāṅkṣitaṃ kiṃ cid dhṛdi saṃparivartate
kṛtāstrais tat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ
43tac chrutvā kauraveyās te tūṣṇīm āsan viśāṃ pate
arjunas tu tataḥ sarvaṃ pratijajñe paraṃtapaḥ
44tato 'rjunaṃ mūrdhni tadā samāghrāya punaḥ punaḥ
prītipūrvaṃ pariṣvajya praruroda mudā tadā
45tato droṇaḥ pāṇḍuputrān astrāṇi vividhāni ca
grāhayām āsa divyāni mānuṣāṇi ca vīryavān
46rājaputrās tathaivānye sametya bharatarṣabha
abhijagmus tato droṇam astrārthe dvijasattamam
vṛṣṇayaś cāndhakāś caiva nānādeśyāś ca pārthivāḥ
47sūtaputraś ca rādheyo guruṃ droṇam iyāt tadā
spardhamānas tu pārthena sūtaputro 'tyamarṣaṇaḥ
duryodhanam upāśritya pāṇḍavān atyamanyata