Book 1 Chapter 121
1vaiśaṃpāyana uvāca
1viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā
iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān
2nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ
nādevasattvo vinayet kurūn astre mahābalān
3maharṣis tu bharadvājo havirdhāne caran purā
dadarśāpsarasaṃ sākṣād ghṛtācīm āplutām ṛṣiḥ
4tasyā vāyuḥ samuddhūto vasanaṃ vyapakarṣata
tato 'sya retaś caskanda tad ṛṣir droṇa ādadhe
5tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ
adhyagīṣṭa sa vedāṃś ca vedāṅgāni ca sarvaśaḥ
6agniveśyaṃ mahābhāgaṃ bharadvājaḥ pratāpavān
pratyapādayad āgneyam astraṃ dharmabhṛtāṃ varaḥ
7agniṣṭuj jātaḥ sa munis tato bharatasattama
bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat
8bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ
tasyāpi drupado nāma tadā samabhavat sutaḥ
9sa nityam āśramaṃ gatvā droṇena saha pārṣataḥ
cikrīḍādhyayanaṃ caiva cakāra kṣatriyarṣabhaḥ
10tato vyatīte pṛṣate sa rājā drupado 'bhavat
pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ
11bharadvājo 'pi bhagavān āruroha divaṃ tadā
tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ
śāradvatīṃ tato droṇaḥ kṛpīṃ bhāryām avindata
12agnihotre ca dharme ca dame ca satataṃ ratā
alabhad gautamī putram aśvatthāmānam eva ca
13sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ
tac chrutvāntarhitaṃ bhūtam antarikṣastham abravīt
14aśvasyevāsya yat sthāma nadataḥ pradiśo gatam
aśvatthāmaiva bālo 'yaṃ tasmān nāmnā bhaviṣyati
15sutena tena suprīto bhāradvājas tato 'bhavat
tatraiva ca vasan dhīmān dhanurvedaparo 'bhavat
16sa śuśrāva mahātmānaṃ jāmadagnyaṃ paraṃtapam
brāhmaṇebhyas tadā rājan ditsantaṃ vasu sarvaśaḥ
17vanaṃ tu prasthitaṃ rāmaṃ bhāradvājas tadābravīt
āgataṃ vittakāmaṃ māṃ viddhi droṇaṃ dvijarṣabham
18rāma uvāca
18hiraṇyaṃ mama yac cānyad vasu kiṃ cana vidyate
brāhmaṇebhyo mayā dattaṃ sarvam eva tapodhana
19tathaiveyaṃ dharā devī sāgarāntā sapattanā
kaśyapāya mayā dattā kṛtsnā nagaramālinī
20śarīramātram evādya mayedam avaśeṣitam
astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca
vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat
21droṇa uvāca
21astrāṇi me samagrāṇi sasaṃhārāṇi bhārgava
saprayogarahasyāni dātum arhasy aśeṣataḥ
22vaiśaṃpāyana uvāca
22tathety uktvā tatas tasmai prādād astrāṇi bhārgavaḥ
sarahasyavrataṃ caiva dhanurvedam aśeṣataḥ
23pratigṛhya tu tat sarvaṃ kṛtāstro dvijasattamaḥ
priyaṃ sakhāyaṃ suprīto jagāma drupadaṃ prati