Book 1 Chapter 118
1dhṛtarāṣṭra uvāca
1pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya
rājavad rājasiṃhasya mādryāś caiva viśeṣataḥ
2paśūn vāsāṃsi ratnāni dhanāni vividhāni ca
pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam
3yathā ca kuntī satkāraṃ kuryān mādryās tathā kuru
yathā na vāyur nādityaḥ paśyetāṃ tāṃ susaṃvṛtām
4na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ
yasya pañca sutā vīrā jātāḥ surasutopamāḥ
5vaiśaṃpāyana uvāca
5viduras taṃ tathety uktvā bhīṣmeṇa saha bhārata
pāṇḍuṃ saṃskārayām āsa deśe paramasaṃvṛte
6tatas tu nagarāt tūrṇam ājyahomapuraskṛtāḥ
nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājapurohitaiḥ
7athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ
śibikāṃ samalaṃcakrur vāsasācchādya sarvaśaḥ
8tāṃ tathā śobhitāṃ mālyair vāsobhiś ca mahādhanaiḥ
amātyā jñātayaś caiva suhṛdaś copatasthire
9nṛsiṃhaṃ narayuktena paramālaṃkṛtena tam
avahan yānamukhyena saha mādryā susaṃvṛtam
10pāṇḍureṇātapatreṇa cāmaravyajanena ca
sarvavāditranādaiś ca samalaṃcakrire tataḥ
11ratnāni cāpy upādāya bahūni śataśo narāḥ
pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatraurdhvadehikam
12atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca
ājahruḥ kauravasyārthe vāsāṃsi rucirāṇi ca
13yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ
agacchann agratas tasya dīpyamānāḥ svalaṃkṛtāḥ
14brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ
rudantaḥ śokasaṃtaptā anujagmur narādhipam
15ayam asmān apāhāya duḥkhe cādhāya śāśvate
kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ
16krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca
ramaṇīye vanoddeśe gaṅgātīre same śubhe
17nyāsayām āsur atha tāṃ śibikāṃ satyavādinaḥ
sabhāryasya nṛsiṃhasya pāṇḍor akliṣṭakarmaṇaḥ
18tatas tasya śarīraṃ tat sarvagandhaniṣevitam
śucikālīyakādigdhaṃ mukhyasnānādhivāsitam
paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ
19candanena ca mukhyena śuklena samalepayan
kālāguruvimiśreṇa tathā tuṅgarasena ca
20athainaṃ deśajaiḥ śuklair vāsobhiḥ samayojayan
ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ
śuśubhe puruṣavyāghro mahārhaśayanocitaḥ
21yājakair abhyanujñātaṃ pretakarmaṇi niṣṭhitaiḥ
ghṛtāvasiktaṃ rājānaṃ saha mādryā svalaṃkṛtam
22tuṅgapadmakamiśreṇa candanena sugandhinā
anyaiś ca vividhair gandhair analpaiḥ samadāhayan
23tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṃ gatā
hāhā putreti kausalyā papāta sahasā bhuvi
24tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ
ruroda sasvanaṃ sarvo rājabhaktyā kṛpānvitaḥ
25klāntānīvārtanādena sarvāṇi ca vicukruśuḥ
mānuṣaiḥ saha bhūtāni tiryagyonigatāny api
26tathā bhīṣmaḥ śāṃtanavo viduraś ca mahāmatiḥ
sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ
27tato bhīṣmo 'tha viduro rājā ca saha bandhubhiḥ
udakaṃ cakrire tasya sarvāś ca kuruyoṣitaḥ
28kṛtodakāṃs tān ādāya pāṇḍavāñ śokakarśitān
sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan
29yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ
tathaiva nāgarā rājañ śiśyire brāhmaṇādayaḥ
30tad anānandam asvastham ākumāram ahṛṣṭavat
babhūva pāṇḍavaiḥ sārdhaṃ nagaraṃ dvādaśa kṣapāḥ