Book 1 Chapter 116
1vaiśaṃpāyana uvāca
1darśanīyāṃs tataḥ putrān pāṇḍuḥ pañca mahāvane
tān paśyan parvate reme svabāhubalapālitān
2supuṣpitavane kāle kadā cin madhumādhave
bhūtasaṃmohane rājā sabhāryo vyacarad vanam
3palāśais tilakaiś cūtaiś campakaiḥ pāribhadrakaiḥ
anyaiś ca bahubhir vṛkṣaiḥ phalapuṣpasamṛddhibhiḥ
4jalasthānaiś ca vividhaiḥ padminībhiś ca śobhitam
pāṇḍor vanaṃ tu saṃprekṣya prajajñe hṛdi manmathaḥ
5prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram
taṃ mādry anujagāmaikā vasanaṃ bibhratī śubham
6samīkṣamāṇaḥ sa tu tāṃ vayaḥsthāṃ tanuvāsasam
tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ
7rahasy ātmasamāṃ dṛṣṭvā rājā rājīvalocanām
na śaśāka niyantuṃ taṃ kāmaṃ kāmabalātkṛtaḥ
8tata enāṃ balād rājā nijagrāha rahogatām
vāryamāṇas tayā devyā visphurantyā yathābalam
9sa tu kāmaparītātmā taṃ śāpaṃ nānvabudhyata
mādrīṃ maithunadharmeṇa gacchamāno balād iva
10jīvitāntāya kauravyo manmathasya vaśaṃ gataḥ
śāpajaṃ bhayam utsṛjya jagāmaiva balāt priyām
11tasya kāmātmano buddhiḥ sākṣāt kālena mohitā
saṃpramathyendriyagrāmaṃ pranaṣṭā saha cetasā
12sa tayā saha saṃgamya bhāryayā kurunandana
pāṇḍuḥ paramadharmātmā yuyuje kāladharmaṇā
13tato mādrī samāliṅgya rājānaṃ gatacetasam
mumoca duḥkhajaṃ śabdaṃ punaḥ punar atīva ha
14saha putrais tataḥ kuntī mādrīputrau ca pāṇḍavau
ājagmuḥ sahitās tatra yatra rājā tathāgataḥ
15tato mādry abravīd rājann ārtā kuntīm idaṃ vacaḥ
ekaiva tvam ihāgaccha tiṣṭhantv atraiva dārakāḥ
16tac chrutvā vacanaṃ tasyās tatraivāvārya dārakān
hatāham iti vikruśya sahasopajagāma ha
17dṛṣṭvā pāṇḍuṃ ca mādrīṃ ca śayānau dharaṇītale
kuntī śokaparītāṅgī vilalāpa suduḥkhitā
18rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān
kathaṃ tvam abhyatikrāntaḥ śāpaṃ jānan vanaukasaḥ
19nanu nāma tvayā mādri rakṣitavyo janādhipaḥ
sā kathaṃ lobhitavatī vijane tvaṃ narādhipam
20kathaṃ dīnasya satataṃ tvām āsādya rahogatām
taṃ vicintayataḥ śāpaṃ praharṣaḥ samajāyata
21dhanyā tvam asi bāhlīki matto bhāgyatarā tathā
dṛṣṭavaty asi yad vaktraṃ prahṛṣṭasya mahīpateḥ
22mādry uvāca
22vilobhyamānena mayā vāryamāṇena cāsakṛt
ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā
23kunty uvāca
23ahaṃ jyeṣṭhā dharmapatnī jyeṣṭhaṃ dharmaphalaṃ mama
avaśyaṃ bhāvino bhāvān mā māṃ mādri nivartaya
24anveṣyāmīha bhartāram ahaṃ pretavaśaṃ gatam
uttiṣṭha tvaṃ visṛjyainam imān rakṣasva dārakān
25mādry uvāca
25aham evānuyāsyāmi bhartāram apalāyinam
na hi tṛptāsmi kāmānāṃ taj jyeṣṭhā anumanyatām
26māṃ cābhigamya kṣīṇo 'yaṃ kāmād bharatasattamaḥ
tam ucchindyām asya kāmaṃ kathaṃ nu yamasādane
27na cāpy ahaṃ vartayantī nirviśeṣaṃ suteṣu te
vṛttim ārye cariṣyāmi spṛśed enas tathā hi mām
28tasmān me sutayoḥ kunti vartitavyaṃ svaputravat
māṃ hi kāmayamāno 'yaṃ rājā pretavaśaṃ gataḥ
29rājñaḥ śarīreṇa saha mamāpīdaṃ kalevaram
dagdhavyaṃ supraticchannam etad ārye priyaṃ kuru
30dārakeṣv apramattā ca bhavethāś ca hitā mama
ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃ cana
31vaiśaṃpāyana uvāca
31ity uktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham
madrarājātmajā tūrṇam anvārohad yaśasvinī