Book 1 Chapter 114
1vaiśaṃpāyana uvāca
1saṃvatsarāhite garbhe gāndhāryā janamejaya
āhvayām āsa vai kuntī garbhārthaṃ dharmam acyutam
2sā baliṃ tvaritā devī dharmāyopajahāra ha
jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā
3saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai
lebhe putraṃ varārohā sarvaprāṇabhṛtāṃ varam
4aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame
divā madhyagate sūrye tithau puṇye 'bhipūjite
5samṛddhayaśasaṃ kuntī suṣāva samaye sutam
jātamātre sute tasmin vāg uvācāśarīriṇī
6eṣa dharmabhṛtāṃ śreṣṭho bhaviṣyati na saṃśayaḥ
yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ
7bhavitā prathito rājā triṣu lokeṣu viśrutaḥ
yaśasā tejasā caiva vṛttena ca samanvitaḥ
8dhārmikaṃ taṃ sutaṃ labdhvā pāṇḍus tāṃ punar abravīt
prāhuḥ kṣatraṃ balajyeṣṭhaṃ balajyeṣṭhaṃ sutaṃ vṛṇu
9tatas tathoktā patyā tu vāyum evājuhāva sā
tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ
10tam apy atibalaṃ jātaṃ vāg abhyavadad acyutam
sarveṣāṃ balināṃ śreṣṭho jāto 'yam iti bhārata
11idam atyadbhutaṃ cāsīj jātamātre vṛkodare
yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat
12kuntī vyāghrabhayodvignā sahasotpatitā kila
nānvabudhyata saṃsuptam utsaṅge sve vṛkodaram
13tataḥ sa vajrasaṃghātaḥ kumāro 'bhyapatad girau
patatā tena śatadhā śilā gātrair vicūrṇitā
tāṃ śilāṃ cūrṇitāṃ dṛṣṭvā pāṇḍur vismayam āgamat
14yasminn ahani bhīmas tu jajñe bharatasattama
duryodhano 'pi tatraiva prajajñe vasudhādhipa
15jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat
kathaṃ nu me varaḥ putro lokaśreṣṭho bhaved iti
16daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ
tatra daivaṃ tu vidhinā kālayuktena labhyate
17indro hi rājā devānāṃ pradhāna iti naḥ śrutam
aprameyabalotsāho vīryavān amitadyutiḥ
18taṃ toṣayitvā tapasā putraṃ lapsye mahābalam
yaṃ dāsyati sa me putraṃ sa varīyān bhaviṣyati
karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ
19tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ
dideśa kuntyāḥ kauravyo vrataṃ sāṃvatsaraṃ śubham
20ātmanā ca mahābāhur ekapādasthito 'bhavat
ugraṃ sa tapa ātasthe parameṇa samādhinā
21ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram
sūryeṇa saha dharmātmā paryavartata bhārata
22taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata
putraṃ tava pradāsyāmi triṣu lokeṣu viśrutam
23devānāṃ brāhmaṇānāṃ ca suhṛdāṃ cārthasādhakam
sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam
24ity uktaḥ kauravo rājā vāsavena mahātmanā
uvāca kuntīṃ dharmātmā devarājavacaḥ smaran
25nītimantaṃ mahātmānam ādityasamatejasam
durādharṣaṃ kriyāvantam atīvādbhutadarśanam
26putraṃ janaya suśroṇi dhāma kṣatriyatejasām
labdhaḥ prasādo devendrāt tam āhvaya śucismite
27evam uktā tataḥ śakram ājuhāva yaśasvinī
athājagāma devendro janayām āsa cārjunam
28jātamātre kumāre tu vāg uvācāśarīriṇī
mahāgambhīranirghoṣā nabho nādayatī tadā
29kārtavīryasamaḥ kunti śibitulyaparākramaḥ
eṣa śakra ivājeyo yaśas te prathayiṣyati
30adityā viṣṇunā prītir yathābhūd abhivardhitā
tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ
31eṣa madrān vaśe kṛtvā kurūṃś ca saha kekayaiḥ
cedikāśikarūṣāṃś ca kurulakṣma sudhāsyati
32etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ
medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām
33grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ
bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati
34jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ
eṣa vīryavatāṃ śreṣṭho bhaviṣyaty aparājitaḥ
35tathā divyāni cāstrāṇi nikhilāny āhariṣyati
vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ
36etām atyadbhutāṃ vācaṃ kuntīputrasya sūtake
uktavān vāyur ākāśe kuntī śuśrāva cāsya tām
37vācam uccāritām uccais tāṃ niśamya tapasvinām
babhūva paramo harṣaḥ śataśṛṅganivāsinām
38tathā devaṛṣīṇāṃ ca sendrāṇāṃ ca divaukasām
ākāśe dundubhīnāṃ ca babhūva tumulaḥ svanaḥ
39udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ
samavetya ca devānāṃ gaṇāḥ pārtham apūjayan
40kādraveyā vainateyā gandharvāpsarasas tathā
prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ
41bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ
yaś codito bhāskare 'bhūt pranaṣṭe; so 'py atrātrir bhagavān ājagāma
42marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ
dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā
43divyamālyāmbaradharāḥ sarvālaṃkārabhūṣitāḥ
upagāyanti bībhatsum upanṛtyanti cāpsarāḥ
gandharvaiḥ sahitaḥ śrīmān prāgāyata ca tumburuḥ
44bhīmasenograsenau ca ūrṇāyur anaghas tathā
gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ
45yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā
trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ
46kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ
sad vā bṛhad vā bṛhakaḥ karālaś ca mahāyaśāḥ
47brahmacārī bahuguṇaḥ suparṇaś ceti viśrutaḥ
viśvāvasur bhumanyuś ca sucandro daśamas tathā
48gītamādhuryasaṃpannau vikhyātau ca hahāhuhū
ity ete devagandharvā jagus tatra nararṣabham
49tathaivāpsaraso hṛṣṭāḥ sarvālaṃkārabhūṣitāḥ
nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ
50anūnā cānavadyā ca priyamukhyā guṇāvarā
adrikā ca tathā sācī miśrakeśī alambusā
51marīciḥ śicukā caiva vidyutparṇā tilottamā
agnikā lakṣaṇā kṣemā devī rambhā manoramā
52asitā ca subāhuś ca supriyā suvapus tathā
puṇḍarīkā sugandhā ca surathā ca pramāthinī
53kāmyā śāradvatī caiva nanṛtus tatra saṃghaśaḥ
menakā sahajanyā ca parṇikā puñjikasthalā
54kratusthalā ghṛtācī ca viśvācī pūrvacitty api
umlocety abhivikhyātā pramloceti ca tā daśa
urvaśy ekādaśīty etā jagur āyatalocanāḥ
55dhātāryamā ca mitraś ca varuṇo 'ṃśo bhagas tathā
indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā
56parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ
mahimānaṃ pāṇḍavasya vardhayanto 'mbare sthitāḥ
57mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ
ajaikapād ahirbudhnyaḥ pinākī ca paraṃtapaḥ
58dahano 'theśvaraś caiva kapālī ca viśāṃ pate
sthāṇur bhavaś ca bhagavān rudrās tatrāvatasthire
59aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ
viśvedevās tathā sādhyās tatrāsan parisaṃsthitāḥ
60karkoṭako 'tha śeṣaś ca vāsukiś ca bhujaṃgamaḥ
kacchapaś cāpakuṇḍaś ca takṣakaś ca mahoragaḥ
61āyayus tejasā yuktā mahākrodhā mahābalāḥ
ete cānye ca bahavas tatra nāgā vyavasthitāḥ
62tārkṣyaś cāriṣṭanemiś ca garuḍaś cāsitadhvajaḥ
aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ
63tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ
adhikāṃ sma tato vṛttim avartan pāṇḍavān prati
64pāṇḍus tu punar evaināṃ putralobhān mahāyaśāḥ
prāhiṇod darśanīyāṅgīṃ kuntī tv enam athābravīt
65nātaś caturthaṃ prasavam āpatsv api vadanty uta
ataḥ paraṃ cāriṇī syāt pañcame bandhakī bhavet
66sa tvaṃ vidvan dharmam imaṃ buddhigamyaṃ kathaṃ nu mām
apatyārthaṃ samutkramya pramādād iva bhāṣase