Book 1 Chapter 112
1vaiśaṃpāyana uvāca
1evam uktā mahārāja kuntī pāṇḍum abhāṣata
kurūṇām ṛṣabhaṃ vīraṃ tadā bhūmipatiṃ patim
2na mām arhasi dharmajña vaktum evaṃ kathaṃ cana
dharmapatnīm abhiratāṃ tvayi rājīvalocana
3tvam eva tu mahābāho mayy apatyāni bhārata
vīra vīryopapannāni dharmato janayiṣyasi
4svargaṃ manujaśārdūla gaccheyaṃ sahitā tvayā
apatyāya ca māṃ gaccha tvam eva kurunandana
5na hy ahaṃ manasāpy anyaṃ gaccheyaṃ tvad ṛte naram
tvattaḥ prativiśiṣṭaś ca ko 'nyo 'sti bhuvi mānavaḥ
6imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām
pariśrutāṃ viśālākṣa kīrtayiṣyāmi yām aham
7vyuṣitāśva iti khyāto babhūva kila pārthivaḥ
purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ
8tasmiṃś ca yajamāne vai dharmātmani mahātmani
upāgamaṃs tato devāḥ sendrāḥ saha maharṣibhiḥ
9amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ
vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ
10vyuṣitāśvas tato rājann ati martyān vyarocata
sarvabhūtāny ati yathā tapanaḥ śiśirātyaye
11sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ
prācyān udīcyān madhyāṃś ca dakṣiṇātyān akālayat
12aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān
babhūva sa hi rājendro daśanāgabalānvitaḥ
13apy atra gāthāṃ gāyanti ye purāṇavido janāḥ
vyuṣitāśvaḥ samudrāntāṃ vijityemāṃ vasuṃdharām
apālayat sarvavarṇān pitā putrān ivaurasān
14yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam
anantaratnāny ādāya ājahāra mahākratūn
suṣāva ca bahūn somān somasaṃsthās tatāna ca
15āsīt kākṣīvatī cāsya bhāryā paramasaṃmatā
bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi
16kāmayām āsatus tau tu parasparam iti śrutiḥ
sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata
17tenācireṇa kālena jagāmāstam ivāṃśumān
tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā
18aputrā puruṣavyāghra vilalāpeti naḥ śrutam
bhadrā paramaduḥkhārtā tan nibodha narādhipa
19nārī paramadharmajña sarvā putravinākṛtā
patiṃ vinā jīvati yā na sā jīvati duḥkhitā
20patiṃ vinā mṛtaṃ śreyo nāryāḥ kṣatriyapuṃgava
tvadgatiṃ gantum icchāmi prasīdasva nayasva mām
21tvayā hīnā kṣaṇam api nāhaṃ jīvitum utsahe
prasādaṃ kuru me rājann itas tūrṇaṃ nayasva mām
22pṛṣṭhato 'nugamiṣyāmi sameṣu viṣameṣu ca
tvām ahaṃ naraśārdūla gacchantam anivartinam
23chāyevānapagā rājan satataṃ vaśavartinī
bhaviṣyāmi naravyāghra nityaṃ priyahite ratā
24adya prabhṛti māṃ rājan kaṣṭā hṛdayaśoṣaṇāḥ
ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa
25abhāgyayā mayā nūnaṃ viyuktāḥ sahacāriṇaḥ
saṃyogā viprayuktā vā pūrvadeheṣu pārthiva
26tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam
duḥkhaṃ mām anusaṃprāptaṃ rājaṃs tvadviprayogajam
27adya prabhṛty ahaṃ rājan kuśaprastaraśāyinī
bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā
28darśayasva naravyāghra sādhu mām asukhānvitām
dīnām anāthāṃ kṛpaṇāṃ vilapantīṃ nareśvara
29evaṃ bahuvidhaṃ tasyāṃ vilapantyāṃ punaḥ punaḥ
taṃ śavaṃ saṃpariṣvajya vāk kilāntarhitābravīt
30uttiṣṭha bhadre gaccha tvaṃ dadānīha varaṃ tava
janayiṣyāmy apatyāni tvayy ahaṃ cāruhāsini
31ātmīye ca varārohe śayanīye caturdaśīm
aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha
32evam uktā tu sā devī tathā cakre pativratā
yathoktam eva tad vākyaṃ bhadrā putrārthinī tadā
33sā tena suṣuve devī śavena manujādhipa
trīñ śālvāṃś caturo madrān sutān bharatasattama
34tathā tvam api mayy eva manasā bharatarṣabha
śakto janayituṃ putrāṃs tapoyogabalānvayāt