Book 1 Chapter 110
1vaiśaṃpāyana uvāca
1taṃ vyatītam atikramya rājā svam iva bāndhavam
sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ
2pāṇḍur uvāca
2satām api kule jātāḥ karmaṇā bata durgatim
prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ
3śaśvad dharmātmanā jāto bāla eva pitā mama
jīvitāntam anuprāptaḥ kāmātmaiveti naḥ śrutam
4tasya kāmātmanaḥ kṣetre rājñaḥ saṃyatavāg ṛṣiḥ
kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat
5tasyādya vyasane buddhiḥ saṃjāteyaṃ mamādhamā
tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ
6mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat
suvṛttim anuvartiṣye tām ahaṃ pitur avyayām
atīva tapasātmānaṃ yojayiṣyāmy asaṃśayam
7tasmād eko 'ham ekāham ekaikasmin vanaspatau
caran bhaikṣaṃ munir muṇḍaś cariṣyāmi mahīm imām
8pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ
vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ
9na śocan na prahṛṣyaṃś ca tulyanindātmasaṃstutiḥ
nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ
10na cāpy avahasan kaṃ cin na kurvan bhrukuṭīṃ kva cit
prasannavadano nityaṃ sarvabhūtahite rataḥ
11jaṅgamājaṅgamaṃ sarvam avihiṃsaṃś caturvidham
svāsu prajāsv iva sadā samaḥ prāṇabhṛtāṃ prati
12ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca
asaṃbhave vā bhaikṣasya carann anaśanāny api
13alpam alpaṃ yathābhojyaṃ pūrvalābhena jātu cit
nityaṃ nāticaraṃl lābhe alābhe sapta pūrayan
14vāsyaikaṃ takṣato bāhuṃ candanenaikam ukṣataḥ
nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayos tayoḥ
15na jijīviṣuvat kiṃ cin na mumūrṣuvad ācaran
maraṇaṃ jīvitaṃ caiva nābhinandan na ca dviṣan
16yāḥ kāś cij jīvatā śakyāḥ kartum abhyudayakriyāḥ
tāḥ sarvāḥ samatikramya nimeṣādiṣv avasthitaḥ
17tāsu sarvāsv avasthāsu tyaktasarvendriyakriyaḥ
saṃparityaktadharmātmā sunirṇiktātmakalmaṣaḥ
18nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ
na vaśe kasya cit tiṣṭhan sadharmā mātariśvanaḥ
19etayā satataṃ vṛttyā carann evaṃprakārayā
dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ
20nāhaṃ śvācarite mārge avīryakṛpaṇocite
svadharmāt satatāpete rameyaṃ vīryavarjitaḥ
21satkṛto 'saktṛto vāpi yo 'nyāṃ kṛpaṇacakṣuṣā
upaiti vṛttiṃ kāmātmā sa śunāṃ vartate pathi
22vaiśaṃpāyana uvāca
22evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ
avekṣamāṇaḥ kuntīṃ ca mādrīṃ ca samabhāṣata
23kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ
āryā satyavatī bhīṣmas te ca rājapurohitāḥ
24brāhmaṇāś ca mahātmānaḥ somapāḥ saṃśitavratāḥ
pauravṛddhāś ca ye tatra nivasanty asmadāśrayāḥ
prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam
25niśamya vacanaṃ bhartur vanavāse dhṛtātmanaḥ
tatsamaṃ vacanaṃ kuntī mādrī ca samabhāṣatām
26anye 'pi hy āśramāḥ santi ye śakyā bharatarṣabha
āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat
tvam eva bhavitā sārthaḥ svargasyāpi na saṃśayaḥ
27praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe
tyaktakāmasukhe hy āvāṃ tapsyāvo vipulaṃ tapaḥ
28yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate
adyaivāvāṃ prahāsyāvo jītivaṃ nātra saṃśayaḥ
29pāṇḍur uvāca
29yadi vyavasitaṃ hy etad yuvayor dharmasaṃhitam
svavṛttim anuvartiṣye tām ahaṃ pitur avyayām
30tyaktagrāmyasukhācāras tapyamāno mahat tapaḥ
valkalī phalamūlāśī cariṣyāmi mahāvane
31agniṃ juhvann ubhau kālāv ubhau kālāv upaspṛśan
kṛśaḥ parimitāhāraś cīracarmajaṭādharaḥ
32śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ
tapasā duścareṇedaṃ śarīram upaśoṣayan
33ekāntaśīlī vimṛśan pakvāpakvena vartayan
pitṝn devāṃś ca vanyena vāgbhir adbhiś ca tarpayan
34vānaprasthajanasyāpi darśanaṃ kulavāsinām
nāpriyāṇy ācarañ jātu kiṃ punar grāmavāsinām
35evam āraṇyaśāstrāṇām ugram ugrataraṃ vidhim
kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt
36vaiśaṃpāyana uvāca
36ity evam uktvā bhārye te rājā kauravavaṃśajaḥ
tataś cūḍāmaṇiṃ niṣkam aṅgade kuṇḍalāni ca
vāsāṃsi ca mahārhāṇi strīṇām ābharaṇāni ca
37pradāya sarvaṃ viprebhyaḥ pāṇḍuḥ punar abhāṣata
gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam
38arthaṃ kāmaṃ sukhaṃ caiva ratiṃ ca paramātmikām
pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ
39tatas tasyānuyātrāṇi te caiva paricārakāḥ
śrutvā bharatasiṃhasya vividhāḥ karuṇā giraḥ
bhīmam ārtasvaraṃ kṛtvā hāheti paricukruśuḥ
40uṣṇam aśru vimuñcantas taṃ vihāya mahīpatim
yayur nāgapuraṃ tūrṇaṃ sarvam ādāya tadvacaḥ
41śrutvā ca tebhyas tat sarvaṃ yathāvṛttaṃ mahāvane
dhṛtarāṣṭro naraśreṣṭhaḥ pāṇḍum evānvaśocata
42rājaputras tu kauravyaḥ pāṇḍur mūlaphalāśanaḥ
jagāma saha bhāryābhyāṃ tato nāgasabhaṃ girim
43sa caitraratham āsādya vāriṣeṇam atītya ca
himavantam atikramya prayayau gandhamādanam
44rakṣyamāṇo mahābhūtaiḥ siddhaiś ca paramarṣibhiḥ
uvāsa sa tadā rājā sameṣu viṣameṣu ca
45indradyumnasaraḥ prāpya haṃsakūṭam atītya ca
śataśṛṅge mahārāja tāpasaḥ samapadyata