Book 1 Chapter 107
1vaiśaṃpāyana uvāca
1tataḥ putraśataṃ jajñe gāndhāryāṃ janamejaya
dhṛtarāṣṭrasya vaiśyāyām ekaś cāpi śatāt paraḥ
2pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ
devebhyaḥ samapadyanta saṃtānāya kulasya vai
3janamejaya uvāca
3kathaṃ putraśataṃ jajñe gāndhāryāṃ dvijasattama
kiyatā caiva kālena teṣām āyuś ca kiṃ param
4kathaṃ caikaḥ sa vaiśyāyāṃ dhṛtarāṣṭrasuto 'bhavat
kathaṃ ca sadṛśīṃ bhāryāṃ gāndhārīṃ dharmacāriṇīm
ānukūlye vartamānāṃ dhṛtarāṣṭro 'tyavartata
5kathaṃ ca śaptasya sataḥ pāṇḍos tena mahātmanā
samutpannā daivatebhyaḥ pañca putrā mahārathāḥ
6etad vidvan yathāvṛttaṃ vistareṇa tapodhana
kathayasva na me tṛptiḥ kathyamāneṣu bandhuṣu
7vaiśaṃpāyana uvāca
7kṣucchramābhipariglānaṃ dvaipāyanam upasthitam
toṣayām āsa gāndhārī vyāsas tasyai varaṃ dadau
8sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ
tataḥ kālena sā garbhaṃ dhṛtarāṣṭrād athāgrahīt
9saṃvatsaradvayaṃ taṃ tu gāndhārī garbham āhitam
aprajā dhārayām āsa tatas tāṃ duḥkham āviśat
10śrutvā kuntīsutaṃ jātaṃ bālārkasamatejasam
udarasyātmanaḥ sthairyam upalabhyānvacintayat
11ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ
sodaraṃ pātayām āsa gāndhārī duḥkhamūrcchitā
12tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā
dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame
13atha dvaipāyano jñātvā tvaritaḥ samupāgamat
tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ
14tato 'bravīt saubaleyīṃ kim idaṃ te cikīrṣitam
sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye
15jyeṣṭhaṃ kuntīsutaṃ jātaṃ śrutvā ravisamaprabham
duḥkhena parameṇedam udaraṃ pātitaṃ mayā
16śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā
iyaṃ ca me māṃsapeśī jātā putraśatāya vai
17vyāsa uvāca
17evam etat saubaleyi naitaj jātv anyathā bhavet
vitathaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
18ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām
śītābhir adbhir aṣṭhīlām imāṃ ca pariṣiñcata
19vaiśaṃpāyana uvāca
19sā sicyamānā aṣṭhīlā abhavac chatadhā tadā
aṅguṣṭhaparvamātrāṇāṃ garbhāṇāṃ pṛthag eva tu
20ekādhikaśataṃ pūrṇaṃ yathāyogaṃ viśāṃ pate
māṃsapeśyās tadā rājan kramaśaḥ kālaparyayāt
21tatas tāṃs teṣu kuṇḍeṣu garbhān avadadhe tadā
svanugupteṣu deśeṣu rakṣāṃ ca vyadadhāt tataḥ
22śaśāsa caiva bhagavān kālenaitāvatā punaḥ
vighaṭṭanīyāny etāni kuṇḍānīti sma saubalīm
23ity uktvā bhagavān vyāsas tathā pratividhāya ca
jagāma tapase dhīmān himavantaṃ śiloccayam
24jajñe krameṇa caitena teṣāṃ duryodhano nṛpaḥ
janmatas tu pramāṇena jyeṣṭho rājā yudhiṣṭhiraḥ
25jātamātre sute tasmin dhṛtarāṣṭro 'bravīd idam
samānīya bahūn viprān bhīṣmaṃ viduram eva ca
26yudhiṣṭhiro rājaputro jyeṣṭho naḥ kulavardhanaḥ
prāptaḥ svaguṇato rājyaṃ na tasmin vācyam asti naḥ
27ayaṃ tv anantaras tasmād api rājā bhaviṣyati
etad dhi brūta me satyaṃ yad atra bhavitā dhruvam
28vākyasyaitasya nidhane dikṣu sarvāsu bhārata
kravyādāḥ prāṇadan ghorāḥ śivāś cāśivaśaṃsinaḥ
29lakṣayitvā nimittāni tāni ghorāṇi sarvaśaḥ
te 'bruvan brāhmaṇā rājan viduraś ca mahāmatiḥ
30vyaktaṃ kulāntakaraṇo bhavitaiṣa sutas tava
tasya śāntiḥ parityāge puṣṭyā tv apanayo mahān
31śatam ekonam apy astu putrāṇāṃ te mahīpate
ekena kuru vai kṣemaṃ lokasya ca kulasya ca
32tyajed ekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
33sa tathā vidureṇoktas taiś ca sarvair dvijottamaiḥ
na cakāra tathā rājā putrasnehasamanvitaḥ
34tataḥ putraśataṃ sarvaṃ dhṛtarāṣṭrasya pārthiva
māsamātreṇa saṃjajñe kanyā caikā śatādhikā
35gāndhāryāṃ kliśyamānāyām udareṇa vivardhatā
dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila
36tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ
jajñe dhīmāṃs tatas tasyāṃ yuyutsuḥ karaṇo nṛpa
37evaṃ putraśataṃ jajñe dhṛtarāṣṭrasya dhīmataḥ
mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā