Book 1 Chapter 105
1vaiśaṃpāyana uvāca
1rūpasattvaguṇopetā dharmārāmā mahāvratā
duhitā kuntibhojasya kṛte pitrā svayaṃvare
2siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam
bhūmipālasahasrāṇāṃ madhye pāṇḍum avindata
3sa tayā kuntibhojasya duhitrā kurunandanaḥ
yuyuje 'mitasaubhāgyaḥ paulomyā maghavān iva
4yātvā devavratenāpi madrāṇāṃ puṭabhedanam
viśrutā triṣu lokeṣu mādrī madrapateḥ sutā
5sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi
pāṇḍor arthe parikrītā dhanena mahatā tadā
vivāhaṃ kārayām āsa bhīṣmaḥ pāṇḍor mahātmanaḥ
6siṃhoraskaṃ gajaskandham ṛṣabhākṣaṃ manasvinam
pāṇḍuṃ dṛṣṭvā naravyāghraṃ vyasmayanta narā bhuvi
7kṛtodvāhas tataḥ pāṇḍur balotsāhasamanvitaḥ
jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ
8pūrvam āgaskṛto gatvā daśārṇāḥ samare jitāḥ
pāṇḍunā narasiṃhena kauravāṇāṃ yaśobhṛtā
9tataḥ senām upādāya pāṇḍur nānāvidhadhvajām
prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām
10āgaskṛt sarvavīrāṇāṃ vairī sarvamahībhṛtām
goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ
11tataḥ kośaṃ samādāya vāhanāni balāni ca
pāṇḍunā mithilāṃ gatvā videhāḥ samare jitāḥ
12tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha
svabāhubalavīryeṇa kurūṇām akarod yaśaḥ
13taṃ śaraughamahājvālam astrārciṣam ariṃdamam
pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ
14te sasenāḥ sasenena vidhvaṃsitabalā nṛpāḥ
pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ
15tena te nirjitāḥ sarve pṛthivyāṃ sarvapārthivāḥ
tam ekaṃ menire śūraṃ deveṣv iva puraṃdaram
16taṃ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ
upājagmur dhanaṃ gṛhya ratnāni vividhāni ca
17maṇimuktāpravālaṃ ca suvarṇaṃ rajataṃ tathā
goratnāny aśvaratnāni ratharatnāni kuñjarān
18kharoṣṭramahiṣāṃś caiva yac ca kiṃ cid ajāvikam
tat sarvaṃ pratijagrāha rājā nāgapurādhipaḥ
19tad ādāya yayau pāṇḍuḥ punar muditavāhanaḥ
harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam
20śaṃtano rājasiṃhasya bharatasya ca dhīmataḥ
pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punar uddhṛtaḥ
21ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca
te nāgapurasiṃhena pāṇḍunā karadāḥ kṛtāḥ
22ity abhāṣanta rājāno rājāmātyāś ca saṃgatāḥ
pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha
23pratyudyayus taṃ saṃprāptaṃ sarve bhīṣmapurogamāḥ
te nadūram ivādhvānaṃ gatvā nāgapurālayāḥ
āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ
24nānāyānasamānītai ratnair uccāvacais tathā
hastyaśvaratharatnaiś ca gobhir uṣṭrair athāvikaiḥ
nāntaṃ dadṛśur āsādya bhīṣmeṇa saha kauravāḥ
25so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ
yathārhaṃ mānayām āsa paurajānapadān api
26pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam
putram āsādya bhīṣmas tu harṣād aśrūṇy avartayat
27sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ
harṣayan sarvaśaḥ paurān viveśa gajasāhvayam