Book 1 Chapter 104
1vaiśaṃpāyana uvāca
1śūro nāma yaduśreṣṭho vasudevapitābhavat
tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi
2paitṛṣvaseyāya sa tām anapatyāya vīryavān
agryam agre pratijñāya svasyāpatyasya vīryavān
3agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe
pradadau kuntibhojāya sakhā sakhye mahātmane
4sā niyuktā pitur gehe devatātithipūjane
ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam
5nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat
6tasyai sa pradadau mantram āpaddharmānvavekṣayā
abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ
7yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
tasya tasya prasādena putras tava bhaviṣyati
8tathoktā sā tu vipreṇa tena kautūhalāt tadā
kanyā satī devam arkam ājuhāva yaśasvinī
9sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam
vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam
10prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ
ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam
āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ
11sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ
12prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ
dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ
13gūhamānāpacāraṃ taṃ bandhupakṣabhayāt tadā
utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam
14tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ
putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ
15nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau
vasunā saha jāto 'yaṃ vasuṣeṇo bhavatv iti
16sa vardhamāno balavān sarvāstreṣūdyato 'bhavat
ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān
17yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ
nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
18tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ
kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ
19utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam
karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ
20śaktiṃ tasmai dadau śakraḥ vismito vākyam abravīt
devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati
21purā nāma tu tasyāsīd vasuṣeṇa iti śrutam
tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat