Book 1 Chapter 101
1janamejaya uvāca
1kiṃ kṛtaṃ karma dharmeṇa yena śāpam upeyivān
kasya śāpāc ca brahmarṣe śūdrayonāv ajāyata
2vaiśaṃpāyana uvāca
2babhūva brāhmaṇaḥ kaś cin māṇḍavya iti viśrutaḥ
dhṛtimān sarvadharmajñaḥ satye tapasi ca sthitaḥ
3sa āśramapadadvāri vṛkṣamūle mahātapāḥ
ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ
4tasya kālena mahatā tasmiṃs tapasi tiṣṭhataḥ
tam āśramapadaṃ prāptā dasyavo loptrahāriṇaḥ
anusāryamāṇā bahubhī rakṣibhir bharatarṣabha
5te tasyāvasathe loptraṃ nidadhuḥ kurusattama
nidhāya ca bhayāl līnās tatraivānvāgate bale
6teṣu līneṣv atho śīghraṃ tatas tad rakṣiṇāṃ balam
ājagāma tato 'paśyaṃs tam ṛṣiṃ taskarānugāḥ
7tam apṛcchaṃs tato rājaṃs tathāvṛttaṃ tapodhanam
katareṇa pathā yātā dasyavo dvijasattama
tena gacchāmahe brahman pathā śīghrataraṃ vayam
8tathā tu rakṣiṇāṃ teṣāṃ bruvatāṃ sa tapodhanaḥ
na kiṃ cid vacanaṃ rājann avadat sādhv asādhu vā
9tatas te rājapuruṣā vicinvānās tadāśramam
dadṛśus tatra saṃlīnāṃs tāṃś corān dravyam eva ca
10tataḥ śaṅkā samabhavad rakṣiṇāṃ taṃ muniṃ prati
saṃyamyainaṃ tato rājñe dasyūṃś caiva nyavedayan
11taṃ rājā saha taiś corair anvaśād vadhyatām iti
sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ
12tatas te śūlam āropya taṃ muniṃ rakṣiṇas tadā
pratijagmur mahīpālaṃ dhanāny ādāya tāny atha
13śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ
nirāhāro 'pi viprarṣir maraṇaṃ nābhyupāgamat
dhārayām āsa ca prāṇān ṛṣīṃś ca samupānayat
14śūlāgre tapyamānena tapas tena mahātmanā
saṃtāpaṃ paramaṃ jagmur munayo 'tha paraṃtapa
15te rātrau śakunā bhūtvā saṃnyavartanta sarvataḥ
darśayanto yathāśakti tam apṛcchan dvijottamam
śrotum icchāmahe brahman kiṃ pāpaṃ kṛtavān asi
16tataḥ sa muniśārdūlas tān uvāca tapodhanān
doṣataḥ kaṃ gamiṣyāmi na hi me 'nyo 'parādhyati
17rājā ca tam ṛṣiṃ śrutvā niṣkramya saha mantribhiḥ
prasādayām āsa tadā śūlastham ṛṣisattamam
18yan mayāpakṛtaṃ mohād ajñānād ṛṣisattama
prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi
19evam uktas tato rājñā prasādam akaron muniḥ
kṛtaprasādo rājā taṃ tataḥ samavatārayat
20avatārya ca śūlāgrāt tac chūlaṃ niścakarṣa ha
aśaknuvaṃś ca niṣkraṣṭuṃ śūlaṃ mūle sa cicchide
21sa tathāntargatenaiva śūlena vyacaran muniḥ
sa tena tapasā lokān vijigye durlabhān paraiḥ
aṇīmāṇḍavya iti ca tato lokeṣu kathyate
22sa gatvā sadanaṃ vipro dharmasya paramārthavit
āsanasthaṃ tato dharmaṃ dṛṣṭvopālabhata prabhuḥ
23kiṃ nu tad duṣkṛtaṃ karma mayā kṛtam ajānatā
yasyeyaṃ phalanirvṛttir īdṛśy āsāditā mayā
śīghram ācakṣva me tattvaṃ paśya me tapaso balam
24dharma uvāca
24pataṃgakānāṃ puccheṣu tvayeṣīkā praveśitā
karmaṇas tasya te prāptaṃ phalam etat tapodhana
25aṇīmāṇḍavya uvāca
25alpe 'parādhe vipulo mama daṇḍas tvayā kṛtaḥ
śūdrayonāv ato dharma mānuṣaḥ saṃbhaviṣyasi
26maryādāṃ sthāpayāmy adya loke dharmaphalodayām
ā caturdaśamād varṣān na bhaviṣyati pātakam
pareṇa kurvatām evaṃ doṣa eva bhaviṣyati
27vaiśaṃpāyana uvāca
27etena tv aparādhena śāpāt tasya mahātmanaḥ
dharmo vidurarūpeṇa śūdrayonāv ajāyata
28dharme cārthe ca kuśalo lobhakrodhavivarjitaḥ
dīrghadarśī śamaparaḥ kurūṇāṃ ca hite rataḥ