Book 1 Chapter 100
1vaiśaṃpāyana uvāca
1tataḥ satyavatī kāle vadhūṃ snātām ṛtau tadā
saṃveśayantī śayane śanakair vākyam abravīt
2kausalye devaras te 'sti so 'dya tvānupravekṣyati
apramattā pratīkṣainaṃ niśīthe āgamiṣyati
3śvaśrvās tad vacanaṃ śrutvā śayānā śayane śubhe
sācintayat tadā bhīṣmam anyāṃś ca kurupuṃgavān
4tato 'mbikāyāṃ prathamaṃ niyuktaḥ satyavāg ṛṣiḥ
dīpyamāneṣu dīpeṣu śayanaṃ praviveśa ha
5tasya kṛṣṇasya kapilā jaṭā dīpte ca locane
babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat
6saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā
bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum
7tato niṣkrāntam āsādya mātā putram athābravīt
apy asyāṃ guṇavān putra rājaputro bhaviṣyati
8niśamya tad vaco mātur vyāsaḥ paramabuddhimān
provācātīndriyajñāno vidhinā saṃpracoditaḥ
9nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ
mahābhāgo mahāvīryo mahābuddhir bhaviṣyati
10tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ
kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati
11tasya tad vacanaṃ śrutvā mātā putram athābravīt
nāndhaḥ kurūṇāṃ nṛpatir anurūpas tapodhana
12jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam
dvitīyaṃ kuruvaṃśasya rājānaṃ dātum arhasi
13sa tatheti pratijñāya niścakrāma mahātapāḥ
sāpi kālena kausalyā suṣuve 'ndhaṃ tam ātmajam
14punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ
ṛṣim āvāhayat satyā yathāpūrvam aninditā
15tatas tenaiva vidhinā maharṣis tām apadyata
ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam
viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata
16tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva
vyāsaḥ satyavatīputra idaṃ vacanam abravīt
17yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api
tasmād eṣa sutas tubhyaṃ pāṇḍur eva bhaviṣyati
18nāma cāsya tad eveha bhaviṣyati śubhānane
ity uktvā sa nirākrāmad bhagavān ṛṣisattamaḥ
19tato niṣkrāntam ālokya satyā putram abhāṣata
śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām
20taṃ mātā punar evānyam ekaṃ putram ayācata
tatheti ca maharṣis tāṃ mātaraṃ pratyabhāṣata
21tataḥ kumāraṃ sā devī prāptakālam ajījanat
pāṇḍuṃ lakṣaṇasaṃpannaṃ dīpyamānam iva śriyā
tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ
22ṛtukāle tato jyeṣṭhāṃ vadhūṃ tasmai nyayojayat
sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam
nākarod vacanaṃ devyā bhayāt surasutopamā
23tataḥ svair bhūṣaṇair dāsīṃ bhūṣayitvāpsaropamām
preṣayām āsa kṛṣṇāya tataḥ kāśipateḥ sutā
24dāsī ṛṣim anuprāptaṃ pratyudgamyābhivādya ca
saṃviveśābhyanujñātā satkṛtyopacacāra ha
25kāmopabhogena tu sa tasyāṃ tuṣṭim agād ṛṣiḥ
tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā
26uttiṣṭhann abravīd enām abhujiṣyā bhaviṣyasi
ayaṃ ca te śubhe garbhaḥ śrīmān udaram āgataḥ
dharmātmā bhavitā loke sarvabuddhimatāṃ varaḥ
27sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ
dhṛtarāṣṭrasya ca bhrātā pāṇḍoś cāmitabuddhimān
28dharmo vidurarūpeṇa śāpāt tasya mahātmanaḥ
māṇḍavyasyārthatattvajñaḥ kāmakrodhavivarjitaḥ
29sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca
tasyai garbhaṃ samāvedya tatraivāntaradhīyata
30evaṃ vicitravīryasya kṣetre dvaipāyanād api
jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ