Book 1 Chapter 99
1bhīṣma uvāca
1punar bharatavaṃśasya hetuṃ saṃtānavṛddhaye
vakṣyāmi niyataṃ mātas tan me nigadataḥ śṛṇu
2brāhmaṇo guṇavān kaś cid dhanenopanimantryatām
vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ
3vaiśaṃpāyana uvāca
3tataḥ satyavatī bhīṣmaṃ vācā saṃsajjamānayā
vihasantīva savrīḍam idaṃ vacanam abravīt
4satyam etan mahābāho yathā vadasi bhārata
viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca
na te śakyam anākhyātum āpad dhīyaṃ tathāvidhā
5tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ parā gatiḥ
tasmān niśamya vākyaṃ me kuruṣva yad anantaram
6dharmayuktasya dharmātman pitur āsīt tarī mama
sā kadā cid ahaṃ tatra gatā prathamayauvane
7atha dharmabhṛtāṃ śreṣṭhaḥ paramarṣiḥ parāśaraḥ
ājagāma tarīṃ dhīmāṃs tariṣyan yamunāṃ nadīm
8sa tāryamāṇo yamunāṃ mām upetyābravīt tadā
sāntvapūrvaṃ muniśreṣṭhaḥ kāmārto madhuraṃ bahu
9tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata
varair asulabhair uktā na pratyākhyātum utsahe
10abhibhūya sa māṃ bālāṃ tejasā vaśam ānayat
tamasā lokam āvṛtya naugatām eva bhārata
11matsyagandho mahān āsīt purā mama jugupsitaḥ
tam apāsya śubhaṃ gandham imaṃ prādāt sa me muniḥ
12tato mām āha sa munir garbham utsṛjya māmakam
dvīpe 'syā eva saritaḥ kanyaiva tvaṃ bhaviṣyasi
13pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ
kanyāputro mama purā dvaipāyana iti smṛtaḥ
14yo vyasya vedāṃś caturas tapasā bhagavān ṛṣiḥ
loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca
15satyavādī śamaparas tapasvī dagdhakilbiṣaḥ
sa niyukto mayā vyaktaṃ tvayā ca amitadyute
bhrātuḥ kṣetreṣu kalyāṇam apatyaṃ janayiṣyati
16sa hi mām uktavāṃs tatra smareḥ kṛtyeṣu mām iti
taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi
17tava hy anumate bhīṣma niyataṃ sa mahātapāḥ
vicitravīryakṣetreṣu putrān utpādayiṣyati
18maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt
dharmam arthaṃ ca kāmaṃ ca trīn etān yo 'nupaśyati
19artham arthānubandhaṃ ca dharmaṃ dharmānubandhanam
kāmaṃ kāmānubandhaṃ ca viparītān pṛthak pṛthak
yo vicintya dhiyā samyag vyavasyati sa buddhimān
20tad idaṃ dharmayuktaṃ ca hitaṃ caiva kulasya naḥ
uktaṃ bhavatyā yac chreyaḥ paramaṃ rocate mama
21tatas tasmin pratijñāte bhīṣmeṇa kurunandana
kṛṣṇadvaipāyanaṃ kālī cintayām āsa vai munim
22sa vedān vibruvan dhīmān mātur vijñāya cintitam
prādurbabhūvāviditaḥ kṣaṇena kurunandana
23tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam
pariṣvajya ca bāhubhyāṃ prasnavair abhiṣicya ca
mumoca bāṣpaṃ dāśeyī putraṃ dṛṣṭvā cirasya tam
24tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca
mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt
25bhavatyā yad abhipretaṃ tad ahaṃ kartum āgataḥ
śādhi māṃ dharmatattvajñe karavāṇi priyaṃ tava
26tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye
sa ca tāṃ pratijagrāha vidhivan mantrapūrvakam
27tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam
satyavaty abhivīkṣyainam uvācedam anantaram
28mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave
teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ
29vidhātṛvihitaḥ sa tvaṃ yathā me prathamaḥ sutaḥ
vicitravīryo brahmarṣe tathā me 'varajaḥ sutaḥ
30yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ
bhrātā vicitravīryasya yathā vā putra manyase
31ayaṃ śāṃtanavaḥ satyaṃ pālayan satyavikramaḥ
buddhiṃ na kurute 'patye tathā rājyānuśāsane
32sa tvaṃ vyapekṣayā bhrātuḥ saṃtānāya kulasya ca
bhīṣmasya cāsya vacanān niyogāc ca mamānagha
33anukrośāc ca bhūtānāṃ sarveṣāṃ rakṣaṇāya ca
ānṛśaṃsyena yad brūyāṃ tac chrutvā kartum arhasi
34yavīyasas tava bhrātur bhārye surasutopame
rūpayauvanasaṃpanne putrakāme ca dharmataḥ
35tayor utpādayāpatyaṃ samartho hy asi putraka
anurūpaṃ kulasyāsya saṃtatyāḥ prasavasya ca
36vyāsa uvāca
36vettha dharmaṃ satyavati paraṃ cāparam eva ca
yathā ca tava dharmajñe dharme praṇihitā matiḥ
37tasmād ahaṃ tvanniyogād dharmam uddiśya kāraṇam
īpsitaṃ te kariṣyāmi dṛṣṭaṃ hy etat purātanam
38bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān
vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā
39saṃvatsaraṃ yathānyāyaṃ tataḥ śuddhe bhaviṣyataḥ
na hi mām avratopetā upeyāt kā cid aṅganā
40satyavaty uvāca
40yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru
arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ
41katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho
tasmād garbhaṃ samādhatsva bhīṣmas taṃ vardhayiṣyati
42vyāsa uvāca
42yadi putraḥ pradātavyo mayā kṣipram akālikam
virūpatāṃ me sahatām etad asyāḥ paraṃ vratam
43yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ
adyaiva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām
44vaiśaṃpāyana uvāca
44samāgamanam ākāṅkṣann iti so 'ntarhito muniḥ
tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām
dharmyam arthasamāyuktam uvāca vacanaṃ hitam
45kausalye dharmatantraṃ yad bravīmi tvāṃ nibodha me
bharatānāṃ samucchedo vyaktaṃ madbhāgyasaṃkṣayāt
46vyathitāṃ māṃ ca saṃprekṣya pitṛvaṃśaṃ ca pīḍitam
bhīṣmo buddhim adān me 'tra dharmasya ca vivṛddhaye
47sā ca buddhis tavādhīnā putri jñātaṃ mayeti ha
naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara
48putraṃ janaya suśroṇi devarājasamaprabham
sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ
49sā dharmato 'nunīyaināṃ kathaṃ cid dharmacāriṇīm
bhojayām āsa viprāṃś ca devarṣīn atithīṃs tathā