Book 1 Chapter 98
1bhīṣma uvāca
1jāmadagnyena rāmeṇa pitur vadham amṛṣyatā
kruddhena ca mahābhāge haihayādhipatir hataḥ
śatāni daśa bāhūnāṃ nikṛttāny arjunasya vai
2punaś ca dhanur ādāya mahāstrāṇi pramuñcatā
nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm
3evam uccāvacair astrair bhārgaveṇa mahātmanā
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
4tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ
utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ
5pāṇigrāhasya tanaya iti vedeṣu niścitam
dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ
loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punarbhavaḥ
6athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā
mamatā nāma tasyāsīd bhāryā paramasaṃmatā
7utathyasya yavīyāṃs tu purodhās tridivaukasām
bṛhaspatir bṛhattejā mamatāṃ so 'nvapadyata
8uvāca mamatā taṃ tu devaraṃ vadatāṃ varam
antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti
9ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate
autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata
10amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi
tasmād evaṃgate 'dya tvam upāramitum arhasi
11evam uktas tayā samyag bṛhattejā bṛhaspatiḥ
kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum
12saṃbabhūva tataḥ kāmī tayā sārdham akāmayā
utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata
13bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ
amoghaśukraś ca bhavān pūrvaṃ cāham ihāgataḥ
14śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ
utathyaputraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ
15yasmāt tvam īdṛśe kāle sarvabhūtepsite sati
evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi
16sa vai dīrghatamā nāma śāpād ṛṣir ajāyata
bṛhaspater bṛhatkīrter bṛhaspatir ivaujasā
17sa putrāñ janayām āsa gautamādīn mahāyaśāḥ
ṛṣer utathyasya tadā saṃtānakulavṛddhaye
18lobhamohābhibhūtās te putrās taṃ gautamādayaḥ
kāṣṭhe samudge prakṣipya gaṅgāyāṃ samavāsṛjan
19na syād andhaś ca vṛddhaś ca bhartavyo 'yam iti sma te
cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān
20so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ
jagāma subahūn deśān andhas tenoḍupena ha
21taṃ tu rājā balir nāma sarvadharmaviśāradaḥ
apaśyan majjanagataḥ srotasābhyāśam āgatam
22jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ
jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha
23saṃtānārthaṃ mahābhāga bhāryāsu mama mānada
putrān dharmārthakuśalān utpādayitum arhasi
24evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ
tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā
25andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha
svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā
26tasyāṃ kākṣīvadādīn sa śūdrayonāv ṛṣir vaśī
janayām āsa dharmātmā putrān ekādaśaiva tu
27kākṣīvadādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ
uvāca tam ṛṣiṃ rājā mamaita iti vīryavān
28nety uvāca maharṣis taṃ mamaivaita iti bruvan
śūdrayonau mayā hīme jātāḥ kākṣīvadādayaḥ
29andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava
avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me
30tataḥ prasādayām āsa punas tam ṛṣisattamam
baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ
31tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt
bhaviṣyati kumāras te tejasvī satyavāg iti
32tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata
evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi
33jātāḥ paramadharmajñā vīryavanto mahābalāḥ
etac chrutvā tvam apy atra mātaḥ kuru yathepsitam