Book 1 Chapter 94
1vaiśaṃpāyana uvāca
1sa evaṃ śaṃtanur dhīmān devarājarṣisatkṛtaḥ
dharmātmā sarvalokeṣu satyavāg iti viśrutaḥ
2damo dānaṃ kṣamā buddhir hrīr dhṛtis teja uttamam
nityāny āsan mahāsattve śaṃtanau puruṣarṣabhe
3evaṃ sa guṇasaṃpanno dharmārthakuśalo nṛpaḥ
āsīd bharatavaṃśasya goptā sādhujanasya ca
4kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ
dharma eva paraḥ kāmād arthāc ceti vyavasthitaḥ
5etāny āsan mahāsattve śaṃtanau bharatarṣabha
na cāsya sadṛśaḥ kaś cit kṣatriyo dharmato 'bhavat
6vartamānaṃ hi dharme sve sarvadharmavidāṃ varam
taṃ mahīpā mahīpālaṃ rājarājye 'bhyaṣecayan
7vītaśokabhayābādhāḥ sukhasvapnavibodhanāḥ
prati bhāratagoptāraṃ samapadyanta bhūmipāḥ
8śaṃtanupramukhair gupte loke nṛpatibhis tadā
niyamāt sarvavarṇānāṃ brahmottaram avartata
9brahma paryacarat kṣatraṃ viśaḥ kṣatram anuvratāḥ
brahmakṣatrānuraktāś ca śūdrāḥ paryacaran viśaḥ
10sa hāstinapure ramye kurūṇāṃ puṭabhedane
vasan sāgaraparyantām anvaśād vai vasuṃdharām
11sa devarājasadṛśo dharmajñaḥ satyavāg ṛjuḥ
dānadharmatapoyogāc chriyā paramayā yutaḥ
12arāgadveṣasaṃyuktaḥ somavat priyadarśanaḥ
tejasā sūryasaṃkāśo vāyuvegasamo jave
antakapratimaḥ kope kṣamayā pṛthivīsamaḥ
13vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām
śaṃtanau pṛthivīpāle nāvartata vṛthā nṛpa
14dharmabrahmottare rājye śaṃtanur vinayātmavān
samaṃ śaśāsa bhūtāni kāmarāgavivarjitaḥ
15devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ
na cādharmeṇa keṣāṃ cit prāṇinām abhavad vadhaḥ
16asukhānām anāthānāṃ tiryagyoniṣu vartatām
sa eva rājā bhūtānāṃ sarveṣām abhavat pitā
17tasmin kurupatiśreṣṭhe rājarājeśvare sati
śritā vāg abhavat satyaṃ dānadharmāśritaṃ manaḥ
18sa samāḥ ṣoḍaśāṣṭau ca catasro 'ṣṭau tathāparāḥ
ratim aprāpnuvan strīṣu babhūva vanagocaraḥ
19tathārūpas tathācāras tathāvṛttas tathāśrutaḥ
gāṅgeyas tasya putro 'bhūn nāmnā devavrato vasuḥ
20sarvāstreṣu sa niṣṇātaḥ pārthiveṣv itareṣu ca
mahābalo mahāsattvo mahāvīryo mahārathaḥ
21sa kadā cin mṛgaṃ viddhvā gaṅgām anusaran nadīm
bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ
22tāṃ dṛṣṭvā cintayām āsa śaṃtanuḥ puruṣarṣabhaḥ
syandate kiṃ nv iyaṃ nādya saricchreṣṭhā yathā purā
23tato nimittam anvicchan dadarśa sa mahāmanāḥ
kumāraṃ rūpasaṃpannaṃ bṛhantaṃ cārudarśanam
24divyam astraṃ vikurvāṇaṃ yathā devaṃ puraṃdaram
kṛtsnāṃ gaṅgāṃ samāvṛtya śarais tīkṣṇair avasthitam
25tāṃ śarair āvṛtāṃ dṛṣṭvā nadīṃ gaṅgāṃ tadantike
abhavad vismito rājā karma dṛṣṭvātimānuṣam
26jātamātraṃ purā dṛṣṭaṃ taṃ putraṃ śaṃtanus tadā
nopalebhe smṛtiṃ dhīmān abhijñātuṃ tam ātmajam
27sa tu taṃ pitaraṃ dṛṣṭvā mohayām āsa māyayā
saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata
28tad adbhutaṃ tadā dṛṣṭvā tatra rājā sa śaṃtanuḥ
śaṅkamānaḥ sutaṃ gaṅgām abravīd darśayeti ha
29darśayām āsa taṃ gaṅgā bibhratī rūpam uttamam
gṛhītvā dakṣiṇe pāṇau taṃ kumāram alaṃkṛtam
30alaṃkṛtām ābharaṇair arajombaradhāriṇīm
dṛṣṭapūrvām api satīṃ nābhyajānāt sa śaṃtanuḥ
31gaṅgovāca
31yaṃ putram aṣṭamaṃ rājaṃs tvaṃ purā mayy ajāyithāḥ
sa te 'yaṃ puruṣavyāghra nayasvainaṃ gṛhāntikam
32vedān adhijage sāṅgān vasiṣṭhād eva vīryavān
kṛtāstraḥ parameṣvāso devarājasamo yudhi
33surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata
uśanā veda yac chāstram ayaṃ tad veda sarvaśaḥ
34tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ
yad veda śāstraṃ tac cāpi kṛtsnam asmin pratiṣṭhitam
tava putre mahābāhau sāṅgopāṅgaṃ mahātmani
35ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān
yad astraṃ veda rāmaś ca tad apy asmin pratiṣṭhitam
36maheṣvāsam imaṃ rājan rājadharmārthakovidam
mayā dattaṃ nijaṃ putraṃ vīraṃ vīra gṛhān naya
37vaiśaṃpāyana uvāca
37tayaivaṃ samanujñātaḥ putram ādāya śaṃtanuḥ
bhrājamānaṃ yathādityam āyayau svapuraṃ prati
38pauravaḥ svapuraṃ gatvā puraṃdarapuropamam
sarvakāmasamṛddhārthaṃ mene ātmānam ātmanā
pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat
39pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ
rāṣṭraṃ ca rañjayām āsa vṛttena bharatarṣabha
40sa tathā saha putreṇa ramamāṇo mahīpatiḥ
vartayām āsa varṣāṇi catvāry amitavikramaḥ
41sa kadā cid vanaṃ yāto yamunām abhito nadīm
mahīpatir anirdeśyam ājighrad gandham uttamam
42tasya prabhavam anvicchan vicacāra samantataḥ
sa dadarśa tadā kanyāṃ dāśānāṃ devarūpiṇīm
43tām apṛcchat sa dṛṣṭvaiva kanyām asitalocanām
kasya tvam asi kā cāsi kiṃ ca bhīru cikīrṣasi
44sābravīd dāśakanyāsmi dharmārthaṃ vāhaye tarīm
pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ
45rūpamādhuryagandhais tāṃ saṃyuktāṃ devarūpiṇīm
samīkṣya rājā dāśeyīṃ kāmayām āsa śaṃtanuḥ
46sa gatvā pitaraṃ tasyā varayām āsa tāṃ tadā
paryapṛcchat tatas tasyāḥ pitaraṃ cātmakāraṇāt
47sa ca taṃ pratyuvācedaṃ dāśarājo mahīpatim
jātamātraiva me deyā varāya varavarṇinī
hṛdi kāmas tu me kaś cit taṃ nibodha janeśvara
48yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha
satyavāg asi satyena samayaṃ kuru me tataḥ
49samayena pradadyāṃ te kanyām aham imāṃ nṛpa
na hi me tvatsamaḥ kaś cid varo jātu bhaviṣyati
50śaṃtanur uvāca
50śrutvā tava varaṃ dāśa vyavasyeyam ahaṃ na vā
dātavyaṃ cet pradāsyāmi na tv adeyaṃ kathaṃ cana
51dāśa uvāca
51asyāṃ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ
tvad ūrdhvam abhiṣektavyo nānyaḥ kaś cana pārthiva
52vaiśaṃpāyana uvāca
52nākāmayata taṃ dātuṃ varaṃ dāśāya śaṃtanuḥ
śarīrajena tīvreṇa dahyamāno 'pi bhārata
53sa cintayann eva tadā dāśakanyāṃ mahīpatiḥ
pratyayād dhāstinapuraṃ śokopahatacetanaḥ
54tataḥ kadā cic chocantaṃ śaṃtanuṃ dhyānam āsthitam
putro devavrato 'bhyetya pitaraṃ vākyam abravīt
55sarvato bhavataḥ kṣemaṃ vidheyāḥ sarvapārthivāḥ
tat kimartham ihābhīkṣṇaṃ pariśocasi duḥkhitaḥ
dhyāyann iva ca kiṃ rājan nābhibhāṣasi kiṃ cana
56evam uktaḥ sa putreṇa śaṃtanuḥ pratyabhāṣata
asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmy uta
57apatyaṃ nas tvam evaikaḥ kule mahati bhārata
anityatā ca martyānām ataḥ śocāmi putraka
58kathaṃ cit tava gāṅgeya vipattau nāsti naḥ kulam
asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ
59na cāpy ahaṃ vṛthā bhūyo dārān kartum ihotsahe
saṃtānasyāvināśāya kāmaye bhadram astu te
anapatyataikaputratvam ity āhur dharmavādinaḥ
60agnihotraṃ trayo vedā yajñāś ca sahadakṣiṇāḥ
sarvāṇy etāny apatyasya kalāṃ nārhanti ṣoḍaśīm
61evam eva manuṣyeṣu syāc ca sarvaprajāsv api
yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ
eṣā trayī purāṇānām uttamānāṃ ca śāśvatī
62tvaṃ ca śūraḥ sadāmarṣī śastranityaś ca bhārata
nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha
63so 'smi saṃśayam āpannas tvayi śānte kathaṃ bhavet
iti te kāraṇaṃ tāta duḥkhasyoktam aśeṣataḥ
64tatas tat kāraṇaṃ jñātvā kṛtsnaṃ caivam aśeṣataḥ
devavrato mahābuddhiḥ prayayāv anucintayan
65abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam
tam apṛcchat tadābhyetya pitus tac chokakāraṇam
66tasmai sa kurumukhyāya yathāvat paripṛcchate
varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha
67tato devavrato vṛddhaiḥ kṣatriyaiḥ sahitas tadā
abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam
68taṃ dāśaḥ pratijagrāha vidhivat pratipūjya ca
abravīc cainam āsīnaṃ rājasaṃsadi bhārata
69tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha
putraḥ putravatāṃ śreṣṭhaḥ kiṃ nu vakṣyāmi te vacaḥ
70ko hi saṃbandhakaṃ ślāghyam īpsitaṃ yaunam īdṛśam
atikrāman na tapyeta sākṣād api śatakratuḥ
71apatyaṃ caitad āryasya yo yuṣmākaṃ samo guṇaiḥ
yasya śukrāt satyavatī prādurbhūtā yaśasvinī
72tena me bahuśas tāta pitā te parikīrtitaḥ
arhaḥ satyavatīṃ voḍhuṃ sarvarājasu bhārata
73asito hy api devarṣiḥ pratyākhyātaḥ purā mayā
satyavatyā bhṛśaṃ hy arthī sa āsīd ṛṣisattamaḥ
74kanyāpitṛtvāt kiṃ cit tu vakṣyāmi bharatarṣabha
balavat sapatnatām atra doṣaṃ paśyāmi kevalam
75yasya hi tvaṃ sapatnaḥ syā gandharvasyāsurasya vā
na sa jātu sukhaṃ jīvet tvayi kruddhe paraṃtapa
76etāvān atra doṣo hi nānyaḥ kaś cana pārthiva
etaj jānīhi bhadraṃ te dānādāne paraṃtapa
77evam uktas tu gāṅgeyas tadyuktaṃ pratyabhāṣata
śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata
78idaṃ me matam ādatsva satyaṃ satyavatāṃ vara
naiva jāto na vājāta īdṛśaṃ vaktum utsahet
79evam etat kariṣyāmi yathā tvam anubhāṣase
yo 'syāṃ janiṣyate putraḥ sa no rājā bhaviṣyati
80ity uktaḥ punar evātha taṃ dāśaḥ pratyabhāṣata
cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha
81tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ
kanyāyāś caiva dharmātman prabhur dānāya ceśvaraḥ
82idaṃ tu vacanaṃ saumya kāryaṃ caiva nibodha me
kaumārikāṇāṃ śīlena vakṣyāmy aham ariṃdama
83yat tvayā satyavatyarthe satyadharmaparāyaṇa
rājamadhye pratijñātam anurūpaṃ tavaiva tat
84nānyathā tan mahābāho saṃśayo 'tra na kaś cana
tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān
85tasya tan matam ājñāya satyadharmaparāyaṇaḥ
pratyajānāt tadā rājan pituḥ priyacikīrṣayā
86devavrata uvāca
86dāśarāja nibodhedaṃ vacanaṃ me nṛpottama
śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte
87rājyaṃ tāvat pūrvam eva mayā tyaktaṃ narādhipa
apatyahetor api ca karomy eṣa viniścayam
88adya prabhṛti me dāśa brahmacaryaṃ bhaviṣyati
aputrasyāpi me lokā bhaviṣyanty akṣayā divi
89vaiśaṃpāyana uvāca
89tasya tad vacanaṃ śrutvā saṃprahṛṣṭatanūruhaḥ
dadānīty eva taṃ dāśo dharmātmā pratyabhāṣata
90tato 'ntarikṣe 'psaraso devāḥ sarṣigaṇās tathā
abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan
91tataḥ sa pitur arthāya tām uvāca yaśasvinīm
adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti
92evam uktvā tu bhīṣmas tāṃ ratham āropya bhāminīm
āgamya hāstinapuraṃ śaṃtanoḥ saṃnyavedayat
93tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ
sametāś ca pṛthak caiva bhīṣmo 'yam iti cābruvan
94tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ
svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam