Book 1 Chapter 88
1vasumanā uvāca
1pṛcchāmi tvāṃ vasumanā rauśadaśvir; yady asti loko divi mahyaṃ narendra
yady antarikṣe prathito mahātman; kṣetrajñaṃ tvāṃ tasya dharmasya manye
2yayātir uvāca
2yad antarikṣaṃ pṛthivī diśaś ca; yat tejasā tapate bhānumāṃś ca
lokās tāvanto divi saṃsthitā vai; te nāntavantaḥ pratipālayanti
3vasumanā uvāca
3tāṃs te dadāmi pata mā prapātaṃ; ye me lokās tava te vai bhavantu
krīṇīṣvaināṃs tṛṇakenāpi rājan; pratigrahas te yadi samyak praduṣṭaḥ
4yayātir uvāca
4na mithyāhaṃ vikrayaṃ vai smarāmi; vṛthā gṛhītaṃ śiśukāc chaṅkamānaḥ
kuryāṃ na caivākṛtapūrvam anyair; vivitsamānaḥ kim u tatra sādhu
5vasumanā uvāca
5tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
ahaṃ na tān vai pratigantā narendra; sarve lokās tava te vai bhavantu
6śibir uvāca
6pṛcchāmi tvāṃ śibir auśīnaro 'haṃ; mamāpi lokā yadi santīha tāta
yady antarikṣe yadi vā divi śritāḥ; kṣetrajñaṃ tvāṃ tasya dharmasya manye
7yayātir uvāca
7na tvaṃ vācā hṛdayenāpi vidvan; parīpsamānān nāvamaṃsthā narendra
tenānantā divi lokāḥ śritās te; vidyudrūpāḥ svanavanto mahāntaḥ
8śibir uvāca
8tāṃs tvaṃ lokān pratipadyasva rājan; mayā dattān yadi neṣṭaḥ krayas te
na cāhaṃ tān pratipatsyeha dattvā; yatra gatvā tvam upāsse ha lokān
9yayātir uvāca
9yathā tvam indrapratimaprabhāvas; te cāpy anantā naradeva lokāḥ
tathādya loke na rame 'nyadatte; tasmāc chibe nābhinandāmi dāyam
10aṣṭaka uvāca
10na ced ekaikaśo rājaṃl lokān naḥ pratinandasi
sarve pradāya bhavate gantāro narakaṃ vayam
11yayātir uvāca
11yad arhāya dadadhvaṃ tat santaḥ satyānṛśaṃsyataḥ
ahaṃ tu nābhidhṛṣṇomi yatkṛtaṃ na mayā purā
12aṣṭaka uvāca
12kasyaite pratidṛśyante rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
13yayātir uvāca
13yuṣmān ete hi vakṣyanti rathāḥ pañca hiraṇmayāḥ
uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva
14aṣṭaka uvāca
14ātiṣṭhasva rathaṃ rājan vikramasva vihāyasā
vayam apy anuyāsyāmo yadā kālo bhaviṣyati
15yayātir uvāca
15sarvair idānīṃ gantavyaṃ sahasvargajito vayam
eṣa no virajāḥ panthā dṛśyate devasadmanaḥ
16vaiśaṃpāyana uvāca
16te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ
ākramanto divaṃ bhābhir dharmeṇāvṛtya rodasī
17aṣṭaka uvāca
17ahaṃ manye pūrvam eko 'smi gantā; sakhā cendraḥ sarvathā me mahātmā
kasmād evaṃ śibir auśīnaro 'yam; eko 'tyagāt sarvavegena vāhān
18yayātir uvāca
18adadād devayānāya yāvad vittam avindata
uśīnarasya putro 'yaṃ tasmāc chreṣṭho hi naḥ śibiḥ
19 dānaṃ tapaḥ satyam athāpi dharmo; hrīḥ śrīḥ kṣamā saumya tathā titikṣā
rājann etāny apratimasya rājñaḥ; śibeḥ sthitāny anṛśaṃsasya buddhyā
evaṃvṛtto hrīniṣedhaś ca yasmāt; tasmāc chibir atyagād vai rathena
20vaiśaṃpāyana uvāca
20athāṣṭakaḥ punar evānvapṛcchan; mātāmahaṃ kautukād indrakalpam
pṛcchāmi tvāṃ nṛpate brūhi satyaṃ; kutaś ca kasyāsi sutaś ca kasya
kṛtaṃ tvayā yad dhi na tasya kartā; loke tvad anyaḥ kṣatriyo brāhmaṇo vā
21yayātir uvāca
21yayātir asmi nahuṣasya putraḥ; pūroḥ pitā sārvabhaumas tv ihāsam
guhyam arthaṃ māmakebhyo bravīmi; mātāmaho 'haṃ bhavatāṃ prakāśaḥ
22sarvām imāṃ pṛthivīṃ nirjigāya; prasthe baddhvā hy adadaṃ brāhmaṇebhyaḥ
medhyān aśvān ekaśaphān surūpāṃs; tadā devāḥ puṇyabhājo bhavanti
23adām ahaṃ pṛthivīṃ brāhmaṇebhyaḥ; pūrṇām imām akhilāṃ vāhanasya
gobhiḥ suvarṇena dhanaiś ca mukhyais; tatrāsan gāḥ śatam arbudāni
24satyena me dyauś ca vasuṃdharā ca; tathaivāgnir jvalate mānuṣeṣu
na me vṛthā vyāhṛtam eva vākyaṃ; satyaṃ hi santaḥ pratipūjayanti
sarve ca devā munayaś ca lokāḥ; satyena pūjyā iti me manogatam
25yo naḥ svargajitaḥ sarvān yathāvṛttaṃ nivedayet
anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām
26vaiśaṃpāyana uvāca
26evaṃ rājā sa mahātmā hy atīva; svair dauhitrais tārito 'mitrasāhaḥ
tyaktvā mahīṃ paramodārakarmā; svargaṃ gataḥ karmabhir vyāpya pṛthvīm