Book 1 Chapter 86
1aṣṭaka uvāca
1caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācāryakarmā
vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti
2yayātir uvāca
2āhūtādhyāyī gurukarmasvacodyaḥ; pūrvotthāyī caramaṃ copaśāyī
mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahmacārī
3dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca
anādadānaś ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī
4svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī
tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāraceṣṭaḥ
5aśilpajīvī nagṛhaś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ
anokasārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ
6rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca
tām eva rātriṃ prayateta vidvān; araṇyasaṃstho bhavituṃ yatātmā
7daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam athaikaviṃśam
araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn
8aṣṭaka uvāca
8kati svid eva munayo maunāni kati cāpy uta
bhavantīti tad ācakṣva śrotum icchāmahe vayam
9yayātir uvāca
9araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa
10aṣṭaka uvāca
10kathaṃ svid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ
11yayātir uvāca
11na grāmyam upayuñjīta ya āraṇyo munir bhavet
tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
12anagnir aniketaś ca agotracaraṇo muniḥ
kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram
13yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam
tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ
14yas tu kāmān parityajya tyaktakarmā jitendriyaḥ
ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt
15dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam
asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati
16tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ
yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ
atha lokam imaṃ jitvā lokaṃ vijayate param
17āsyena tu yadāhāraṃ govan mṛgayate muniḥ
athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate