Book 1 Chapter 84
1yayātir uvāca
1ahaṃ yayātir nahuṣasya putraḥ; pūroḥ pitā sarvabhūtāvamānāt
prabhraṃśitaḥ surasiddharṣilokāt; paricyutaḥ prapatāmy alpapuṇyaḥ
2ahaṃ hi pūrvo vayasā bhavadbhyas; tenābhivādaṃ bhavatāṃ na prayuñje
yo vidyayā tapasā janmanā vā; vṛddhaḥ sa pūjyo bhavati dvijānām
3aṣṭaka uvāca
3avādīś ced vayasā yaḥ sa vṛddha; iti rājan nābhyavadaḥ kathaṃ cit
yo vai vidvān vayasā san sma vṛddhaḥ; sa eva pūjyo bhavati dvijānām
4yayātir uvāca
4pratikūlaṃ karmaṇāṃ pāpam āhus; tad vartate 'pravaṇe pāpalokyam
santo 'satāṃ nānuvartanti caitad; yathā ātmaiṣām anukūlavādī
5abhūd dhanaṃ me vipulaṃ mahad vai; viceṣṭamāno nādhigantā tad asmi
evaṃ pradhāryātmahite niviṣṭo; yo vartate sa vijānāti jīvan
6nānābhāvā bahavo jīvaloke; daivādhīnā naṣṭaceṣṭādhikārāḥ
tat tat prāpya na vihanyeta dhīro; diṣṭaṃ balīya iti matvātmabuddhyā
7sukhaṃ hi jantur yadi vāpi duḥkhaṃ; daivādhīnaṃ vindati nātmaśaktyā
tasmād diṣṭaṃ balavan manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
8duḥkhe na tapyen na sukhena hṛṣyet; samena varteta sadaiva dhīraḥ
diṣṭaṃ balīya iti manyamāno; na saṃjvaren nāpi hṛṣyet kadā cit
9bhaye na muhyāmy aṣṭakāhaṃ kadā cit; saṃtāpo me mānaso nāsti kaś cit
dhātā yathā māṃ vidadhāti loke; dhruvaṃ tathāhaṃ bhaviteti matvā
10saṃsvedajā aṇḍajā udbhidāś ca; sarīsṛpāḥ kṛmayo 'thāpsu matsyāḥ
tathāśmānas tṛṇakāṣṭhaṃ ca sarvaṃ; diṣṭakṣaye svāṃ prakṛtiṃ bhajante
11anityatāṃ sukhaduḥkhasya buddhvā; kasmāt saṃtāpam aṣṭakāhaṃ bhajeyam
kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye; tasmāt saṃtāpaṃ varjayāmy apramattaḥ
12aṣṭaka uvāca
12ye ye lokāḥ pārthivendra pradhānās; tvayā bhuktā yaṃ ca kālaṃ yathā ca
tan me rājan brūhi sarvaṃ yathāvat; kṣetrajñavad bhāṣase tvaṃ hi dharmān
13yayātir uvāca
13rājāham āsam iha sārvabhaumas; tato lokān mahato ajayaṃ vai
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
14tataḥ purīṃ puruhūtasya ramyāṃ; sahasradvārāṃ śatayojanāyatām
adhyāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
15tato divyam ajaraṃ prāpya lokaṃ; prajāpater lokapater durāpam
tatrāvasaṃ varṣasahasramātraṃ; tato lokaṃ param asmy abhyupetaḥ
16devasya devasya niveśane ca; vijitya lokān avasaṃ yatheṣṭam
saṃpūjyamānas tridaśaiḥ samastais; tulyaprabhāvadyutir īśvarāṇām
17tathāvasaṃ nandane kāmarūpī; saṃvatsarāṇām ayutaṃ śatānām
sahāpsarobhir viharan puṇyagandhān; paśyan nagān puṣpitāṃś cārurūpān
18tatrasthaṃ māṃ devasukheṣu saktaṃ; kāle 'tīte mahati tato 'timātram
dūto devānām abravīd ugrarūpo; dhvaṃsety uccais triḥ plutena svareṇa
19etāvan me viditaṃ rājasiṃha; tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ
vāco 'śrauṣaṃ cāntarikṣe surāṇām; anukrośāc chocatāṃ mānavendra
20aho kaṣṭaṃ kṣīṇapuṇyo yayātiḥ; pataty asau puṇyakṛt puṇyakīrtiḥ
tān abruvaṃ patamānas tato 'haṃ; satāṃ madhye nipateyaṃ kathaṃ nu
21tair ākhyātā bhavatāṃ yajñabhūmiḥ; samīkṣya caināṃ tvaritam upāgato 'smi
havirgandhaṃ deśikaṃ yajñabhūmer; dhūmāpāṅgaṃ pratigṛhya pratītaḥ