Book 1 Chapter 83
1indra uvāca
1sarvāṇi karmāṇi samāpya rājan; gṛhān parityajya vanaṃ gato 'si
tat tvāṃ pṛcchāmi nahuṣasya putra; kenāsi tulyas tapasā yayāte
2yayātir uvāca
2nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu
ātmanas tapasā tulyaṃ kaṃ cit paśyāmi vāsava
3indra uvāca
3yadāvamaṃsthāḥ sadṛśaḥ śreyasaś ca; pāpīyasaś cāviditaprabhāvaḥ
tasmāl lokā antavantas taveme; kṣīṇe puṇye patitāsy adya rājan
4yayātir uvāca
4surarṣigandharvanarāvamānāt; kṣayaṃ gatā me yadi śakra lokāḥ
iccheyaṃ vai suralokād vihīnaḥ; satāṃ madhye patituṃ devarāja
5indra uvāca
5 satāṃ sakāśe patitāsi rājaṃś; cyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ
evaṃ viditvā tu punar yayāte; na te 'vamānyāḥ sadṛśaḥ śreyasaś ca
6vaiśaṃpāyana uvāca
6tataḥ prahāyāmararājajuṣṭān; puṇyāṃl lokān patamānaṃ yayātim
saṃprekṣya rājarṣivaro 'ṣṭakas tam; uvāca saddharmavidhānagoptā
7kas tvaṃ yuvā vāsavatulyarūpaḥ; svatejasā dīpyamāno yathāgniḥ
patasy udīrṇāmbudharāndhakārāt; khāt khecarāṇāṃ pravaro yathārkaḥ
8dṛṣṭvā ca tvāṃ sūryapathāt patantaṃ; vaiśvānarārkadyutim aprameyam
kiṃ nu svid etat patatīti sarve; vitarkayantaḥ parimohitāḥ smaḥ
9dṛṣṭvā ca tvāṃ viṣṭhitaṃ devamārge; śakrārkaviṣṇupratimaprabhāvam
abhyudgatās tvāṃ vayam adya sarve; tattvaṃ pāte tava jijñāsamānāḥ
10 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre; na ca tvam asmān pṛcchasi ye vayaṃ smaḥ
tat tvāṃ pṛcchāmaḥ spṛhaṇīyarūpaṃ; kasya tvaṃ vā kiṃnimittaṃ tvam āgāḥ
11bhayaṃ tu te vyetu viṣādamohau; tyajāśu devendrasamānarūpa
tvāṃ vartamānaṃ hi satāṃ sakāśe; nālaṃ prasoḍhuṃ balahāpi śakraḥ
12santaḥ pratiṣṭhā hi sukhacyutānāṃ; satāṃ sadaivāmararājakalpa
te saṃgatāḥ sthāvarajaṅgameśāḥ; pratiṣṭhitas tvaṃ sadṛśeṣu satsu
13prabhur agniḥ pratapane bhūmir āvapane prabhuḥ
prabhuḥ sūryaḥ prakāśitve satāṃ cābhyāgataḥ prabhuḥ