Book 1 Chapter 82
1vaiśaṃpāyana uvāca
1svargataḥ sa tu rājendro nivasan devasadmani
pūjitas tridaśaiḥ sādhyair marudbhir vasubhis tathā
2devalokād brahmalokaṃ saṃcaran puṇyakṛd vaśī
avasat pṛthivīpālo dīrghakālam iti śrutiḥ
3sa kadā cin nṛpaśreṣṭho yayātiḥ śakram āgamat
kathānte tatra śakreṇa pṛṣṭaḥ sa pṛthivīpatiḥ
4śakra uvāca
4yadā sa pūrus tava rūpeṇa rājañ; jarāṃ gṛhītvā pracacāra bhūmau
tadā rājyaṃ saṃpradāyaiva tasmai; tvayā kim uktaḥ kathayeha satyam
5yayātir uvāca
5gaṅgāyamunayor madhye kṛtsno 'yaṃ viṣayas tava
madhye pṛthivyās tvaṃ rājā bhrātaro 'ntyādhipās tava
6akrodhanaḥ krodhanebhyo viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ
amānuṣebhyo mānuṣāś ca pradhānā; vidvāṃs tathaivāviduṣaḥ pradhānaḥ
7ākruśyamāno nākrośen manyur eva titikṣataḥ
ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati
8nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
9aruṃtudaṃ puruṣaṃ rūkṣavācaṃ; vākkaṇṭakair vitudantaṃ manuṣyān
vidyād alakṣmīkatamaṃ janānāṃ; mukhe nibaddhāṃ nirṛtiṃ vahantam
10sadbhiḥ purastād abhipūjitaḥ syāt; sadbhis tathā pṛṣṭhato rakṣitaḥ syāt
sadāsatām ativādāṃs titikṣet; satāṃ vṛttaṃ cādadītāryavṛttaḥ
11vāksāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni
parasya vā marmasu ye patanti; tān paṇḍito nāvasṛjet pareṣu
12na hīdṛśaṃ saṃvananaṃ triṣu lokeṣu vidyate
yathā maitrī ca bhūteṣu dānaṃ ca madhurā ca vāk
13tasmāt sāntvaṃ sadā vācyaṃ na vācyaṃ paruṣaṃ kva cit
pūjyān saṃpūjayed dadyān na ca yācet kadā cana