Book 1 Chapter 78
1vaiśaṃpāyana uvāca
1śrutvā kumāraṃ jātaṃ tu devayānī śucismitā
cintayām āsa duḥkhārtā śarmiṣṭhāṃ prati bhārata
2abhigamya ca śarmiṣṭhāṃ devayāny abravīd idam
kim idaṃ vṛjinaṃ subhru kṛtaṃ te kāmalubdhayā
3śarmiṣṭhovāca
3ṛṣir abhyāgataḥ kaś cid dharmātmā vedapāragaḥ
sa mayā varadaḥ kāmaṃ yācito dharmasaṃhitam
4nāham anyāyataḥ kāmam ācarāmi śucismite
tasmād ṛṣer mamāpatyam iti satyaṃ bravīmi te
5devayāny uvāca
5śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ
gotranāmābhijanato vettum icchāmi taṃ dvijam
6śarmiṣṭhovāca
6ojasā tejasā caiva dīpyamānaṃ raviṃ yathā
taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīc chucismite
7devayāny uvāca
7yady etad evaṃ śarmiṣṭhe na manyur vidyate mama
apatyaṃ yadi te labdhaṃ jyeṣṭhāc chreṣṭhāc ca vai dvijāt
8vaiśaṃpāyana uvāca
8anyonyam evam uktvā ca saṃprahasya ca te mithaḥ
jagāma bhārgavī veśma tathyam ity eva jajñuṣī
9yayātir devayānyāṃ tu putrāv ajanayan nṛpaḥ
yaduṃ ca turvasuṃ caiva śakraviṣṇū ivāparau
10tasmād eva tu rājarṣeḥ śarmiṣṭhā vārṣaparvaṇī
druhyuṃ cānuṃ ca pūruṃ ca trīn kumārān ajījanat
11tataḥ kāle tu kasmiṃś cid devayānī śucismitā
yayātisahitā rājan nirjagāma mahāvanam
12dadarśa ca tadā tatra kumārān devarūpiṇaḥ
krīḍamānān suviśrabdhān vismitā cedam abravīt
13kasyaite dārakā rājan devaputropamāḥ śubhāḥ
varcasā rūpataś caiva sadṛśā me matās tava
14evaṃ pṛṣṭvā tu rājānaṃ kumārān paryapṛcchata
kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā
vibrūta me yathātathyaṃ śrotum icchāmi taṃ hy aham
15te 'darśayan pradeśinyā tam eva nṛpasattamam
śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuś ca dārakāḥ
16ity uktvā sahitās te tu rājānam upacakramuḥ
nābhyanandata tān rājā devayānyās tadāntike
rudantas te 'tha śarmiṣṭhām abhyayur bālakās tataḥ
17dṛṣṭvā tu teṣāṃ bālānāṃ praṇayaṃ pārthivaṃ prati
buddhvā ca tattvato devī śarmiṣṭhām idam abravīt
18madadhīnā satī kasmād akārṣīr vipriyaṃ mama
tam evāsuradharmaṃ tvam āsthitā na bibheṣi kim
19śarmiṣṭhovāca
19yad uktam ṛṣir ity eva tat satyaṃ cāruhāsini
nyāyato dharmataś caiva carantī na bibhemi te
20yadā tvayā vṛto rājā vṛta eva tadā mayā
sakhībhartā hi dharmeṇa bhartā bhavati śobhane
21pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī
tvatto 'pi me pūjyatamo rājarṣiḥ kiṃ na vettha tat
22vaiśaṃpāyana uvāca
22śrutvā tasyās tato vākyaṃ devayāny abravīd idam
rājan nādyeha vatsyāmi vipriyaṃ me kṛtaṃ tvayā
23sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām
tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitas tadā
24anuvavrāja saṃbhrāntaḥ pṛṣṭhataḥ sāntvayan nṛpaḥ
nyavartata na caiva sma krodhasaṃraktalocanā
25avibruvantī kiṃ cit tu rājānaṃ cārulocanā
acirād iva saṃprāptā kāvyasyośanaso 'ntikam
26sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā
anantaraṃ yayātis tu pūjayām āsa bhārgavam
27devayāny uvāca
27adharmeṇa jito dharmaḥ pravṛttam adharottaram
śarmiṣṭhayātivṛttāsmi duhitrā vṛṣaparvaṇaḥ
28trayo 'syāṃ janitāḥ putrā rājñānena yayātinā
durbhagāyā mama dvau tu putrau tāta bravīmi te
29dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha
atikrāntaś ca maryādāṃ kāvyaitat kathayāmi te
30śukra uvāca
30dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam
tasmāj jarā tvām acirād dharṣayiṣyati durjayā
31yayātir uvāca
31ṛtuṃ vai yācamānāyā bhagavan nānyacetasā
duhitur dānavendrasya dharmyam etat kṛtaṃ mayā
32ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ
bhrūṇahety ucyate brahman sa iha brahmavādibhiḥ
33abhikāmāṃ striyaṃ yas tu gamyāṃ rahasi yācitaḥ
nopaiti sa ca dharmeṣu bhrūṇahety ucyate budhaiḥ
34ity etāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha
adharmabhayasaṃvignaḥ śarmiṣṭhām upajagmivān
35śukra uvāca
35nanv ahaṃ pratyavekṣyas te madadhīno 'si pārthiva
mithyācārasya dharmeṣu cauryaṃ bhavati nāhuṣa
36vaiśaṃpāyana uvāca
36kruddhenośanasā śapto yayātir nāhuṣas tadā
pūrvaṃ vayaḥ parityajya jarāṃ sadyo 'nvapadyata
37yayātir uvāca
37atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha
prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām
38śukra uvāca
38nāhaṃ mṛṣā bravīmy etaj jarāṃ prāpto 'si bhūmipa
jarāṃ tv etāṃ tvam anyasmai saṃkrāmaya yadīcchasi
39yayātir uvāca
39rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā
yo me dadyād vayaḥ putras tad bhavān anumanyatām
40śukra uvāca
40saṃkrāmayiṣyasi jarāṃ yatheṣṭaṃ nahuṣātmaja
mām anudhyāya bhāvena na ca pāpam avāpsyasi
41vayo dāsyati te putro yaḥ sa rājā bhaviṣyati
āyuṣmān kīrtimāṃś caiva bahvapatyas tathaiva ca