Book 1 Chapter 76
1vaiśaṃpāyana uvāca
1atha dīrghasya kālasya devayānī nṛpottama
vanaṃ tad eva niryātā krīḍārthaṃ varavarṇinī
2tena dāsīsahasreṇa sārdhaṃ śarmiṣṭhayā tadā
tam eva deśaṃ saṃprāptā yathākāmaṃ cacāra sā
tābhiḥ sakhībhiḥ sahitā sarvābhir muditā bhṛśam
3krīḍantyo 'bhiratāḥ sarvāḥ pibantyo madhumādhavīm
khādantyo vividhān bhakṣyān vidaśantyaḥ phalāni ca
4punaś ca nāhuṣo rājā mṛgalipsur yadṛcchayā
tam eva deśaṃ saṃprāpto jalārthī śramakarśitaḥ
5dadṛśe devayānīṃ ca śarmiṣṭhāṃ tāś ca yoṣitaḥ
pibantīr lalamānāś ca divyābharaṇabhūṣitāḥ
6upaviṣṭāṃ ca dadṛśe devayānīṃ śucismitām
rūpeṇāpratimāṃ tāsāṃ strīṇāṃ madhye varāṅganām
śarmiṣṭhayā sevyamānāṃ pādasaṃvāhanādibhiḥ
7yayātir uvāca
7dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite
gotre ca nāmanī caiva dvayoḥ pṛcchāmi vām aham
8devayāny uvāca
8ākhyāsyāmy aham ādatsva vacanaṃ me narādhipa
śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām
9iyaṃ ca me sakhī dāsī yatrāhaṃ tatra gāminī
duhitā dānavendrasya śarmiṣṭhā vṛṣaparvaṇaḥ
10yayātir uvāca
10kathaṃ nu te sakhī dāsī kanyeyaṃ varavarṇinī
asurendrasutā subhru paraṃ kautūhalaṃ hi me
11devayāny uvāca
11sarva eva naravyāghra vidhānam anuvartate
vidhānavihitaṃ matvā mā vicitrāḥ kathāḥ kṛthāḥ
12rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca
kiṃnāmā tvaṃ kutaś cāsi kasya putraś ca śaṃsa me
13yayātir uvāca
13brahmacaryeṇa kṛtsno me vedaḥ śrutipathaṃ gataḥ
rājāhaṃ rājaputraś ca yayātir iti viśrutaḥ
14devayāny uvāca
14kenāsy arthena nṛpate imaṃ deśam upāgataḥ
jighṛkṣur vārijaṃ kiṃ cid atha vā mṛgalipsayā
15yayātir uvāca
15mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ
bahu cāpy anuyukto 'smi tan mānujñātum arhasi
16devayāny uvāca
16dvābhyāṃ kanyāsahasrābhyāṃ dāsyā śarmiṣṭhayā saha
tvadadhīnāsmi bhadraṃ te sakhā bhartā ca me bhava
17yayātir uvāca
17viddhy auśanasi bhadraṃ te na tvām arho 'smi bhāmini
avivāhyā hi rājāno devayāni pitus tava
18devayāny uvāca
18saṃsṛṣṭaṃ brahmaṇā kṣatraṃ kṣatraṃ ca brahmasaṃhitam
ṛṣiś ca ṛṣiputraś ca nāhuṣāṅga vahasva mām
19yayātir uvāca
19ekadehodbhavā varṇāś catvāro 'pi varāṅgane
pṛthagdharmāḥ pṛthakśaucās teṣāṃ tu brāhmaṇo varaḥ
20devayāny uvāca
20pāṇidharmo nāhuṣāyaṃ na pumbhiḥ sevitaḥ purā
taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ
21kathaṃ nu me manasvinyāḥ pāṇim anyaḥ pumān spṛśet
gṛhītam ṛṣiputreṇa svayaṃ vāpy ṛṣiṇā tvayā
22yayātir uvāca
22kruddhād āśīviṣāt sarpāj jvalanāt sarvatomukhāt
durādharṣataro vipraḥ puruṣeṇa vijānatā
23devayāny uvāca
23katham āśīviṣāt sarpāj jvalanāt sarvatomukhāt
durādharṣataro vipra ity āttha puruṣarṣabha
24yayātir uvāca
24ekam āśīviṣo hanti śastreṇaikaś ca vadhyate
hanti vipraḥ sarāṣṭrāṇi purāṇy api hi kopitaḥ
25durādharṣataro vipras tasmād bhīru mato mama
ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmy aham
26devayāny uvāca
26dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā
ayācato bhayaṃ nāsti dattāṃ ca pratigṛhṇataḥ
27vaiśaṃpāyana uvāca
27tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ
śrutvaiva ca sa rājānaṃ darśayām āsa bhārgavaḥ
28dṛṣṭvaiva cāgataṃ śukraṃ yayātiḥ pṛthivīpatiḥ
vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ
29devayāny uvāca
29rājāyaṃ nāhuṣas tāta durge me pāṇim agrahīt
namas te dehi mām asmai nānyaṃ loke patiṃ vṛṇe
30śukra uvāca
30vṛto 'nayā patir vīra sutayā tvaṃ mameṣṭayā
gṛhāṇemāṃ mayā dattāṃ mahiṣīṃ nahuṣātmaja
31yayātir uvāca
31adharmo na spṛśed evaṃ mahān mām iha bhārgava
varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomy aham
32śukra uvāca
32adharmāt tvāṃ vimuñcāmi varayasva yathepṣitam
asmin vivāhe mā glāsīr ahaṃ pāpaṃ nudāmi te
33vahasva bhāryāṃ dharmeṇa devayānīṃ sumadhyamām
anayā saha saṃprītim atulāṃ samavāpsyasi
34iyaṃ cāpi kumārī te śarmiṣṭhā vārṣaparvaṇī
saṃpūjyā satataṃ rājan mā caināṃ śayane hvayeḥ
35vaiśaṃpāyana uvāca
35evam ukto yayātis tu śukraṃ kṛtvā pradakṣiṇam
jagāma svapuraṃ hṛṣṭo anujñāto mahātmanā