Book 1 Chapter 72
1vaiśaṃpāyana uvāca
1samāvṛttavrataṃ taṃ tu visṛṣṭaṃ guruṇā tadā
prasthitaṃ tridaśāvāsaṃ devayāny abravīd idam
2ṛṣer aṅgirasaḥ pautra vṛttenābhijanena ca
bhrājase vidyayā caiva tapasā ca damena ca
3ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ
tathā mānyaś ca pūjyaś ca bhūyo mama bṛhaspatiḥ
4evaṃ jñātvā vijānīhi yad bravīmi tapodhana
vratasthe niyamopete yathā vartāmy ahaṃ tvayi
5sa samāvṛttavidyo māṃ bhaktāṃ bhajitum arhasi
gṛhāṇa pāṇiṃ vidhivan mama mantrapuraskṛtam
6kaca uvāca
6pūjyo mānyaś ca bhagavān yathā tava pitā mama
tathā tvam anavadyāṅgi pūjanīyatarā mama
7ātmaprāṇaiḥ priyatamā bhārgavasya mahātmanaḥ
tvaṃ bhadre dharmataḥ pūjyā guruputrī sadā mama
8yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava
devayāni tathaiva tvaṃ naivaṃ māṃ vaktum arhasi
9devayāny uvāca
9guruputrasya putro vai na tu tvam asi me pituḥ
tasmān mānyaś ca pūjyaś ca mamāpi tvaṃ dvijottama
10asurair hanyamāne ca kaca tvayi punaḥ punaḥ
tadā prabhṛti yā prītis tāṃ tvam eva smarasva me
11sauhārde cānurāge ca vettha me bhaktim uttamām
na mām arhasi dharmajña tyaktuṃ bhaktām anāgasam
12kaca uvāca
12aniyojye niyoge māṃ niyunakṣi śubhavrate
prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe
13yatroṣitaṃ viśālākṣi tvayā candranibhānane
tatrāham uṣito bhadre kukṣau kāvyasya bhāmini
14bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane
sukham asmy uṣito bhadre na manyur vidyate mama
15āpṛcche tvāṃ gamiṣyāmi śivam āśaṃsa me pathi
avirodhena dharmasya smartavyo 'smi kathāntare
apramattotthitā nityam ārādhaya guruṃ mama
16devayāny uvāca
16yadi māṃ dharmakāmārthe pratyākhyāsyasi coditaḥ
tataḥ kaca na te vidyā siddhim eṣā gamiṣyati
17kaca uvāca
17guruputrīti kṛtvāhaṃ pratyācakṣe na doṣataḥ
guruṇā cābhyanujñātaḥ kāmam evaṃ śapasva mām
18ārṣaṃ dharmaṃ bruvāṇo 'haṃ devayāni yathā tvayā
śapto nārho 'smi śāpasya kāmato 'dya na dharmataḥ
19tasmād bhavatyā yaḥ kāmo na tathā sa bhaviṣyati
ṛṣiputro na te kaś cij jātu pāṇiṃ grahīṣyati
20phaliṣyati na te vidyā yat tvaṃ mām āttha tat tathā
adhyāpayiṣyāmi tu yaṃ tasya vidyā phaliṣyati
21vaiśaṃpāyana uvāca
21evam uktvā dvijaśreṣṭho devayānīṃ kacas tadā
tridaśeśālayaṃ śīghraṃ jagāma dvijasattamaḥ
22tam āgatam abhiprekṣya devā indrapurogamāḥ
bṛhaspatiṃ sabhājyedaṃ kacam āhur mudānvitāḥ
23yat tvam asmaddhitaṃ karma cakartha paramādbhutam
na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi