Book 1 Chapter 70
1vaiśaṃpāyana uvāca
1prajāpates tu dakṣasya manor vaivasvatasya ca
bharatasya kuroḥ pūror ajamīḍhasya cānvaye
2yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ
tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat
dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha
3tejobhir uditāḥ sarve maharṣisamatejasaḥ
daśa pracetasaḥ putrāḥ santaḥ pūrvajanāḥ smṛtāḥ
meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ
4tebhyaḥ prācetaso jajñe dakṣo dakṣād imāḥ prajāḥ
saṃbhūtāḥ puruṣavyāghra sa hi lokapitāmahaḥ
5vīriṇyā saha saṃgamya dakṣaḥ prācetaso muniḥ
ātmatulyān ajanayat sahasraṃ saṃśitavratān
6sahasrasaṃkhyān samitān sutān dakṣasya nāradaḥ
mokṣam adhyāpayām āsa sāṃkhyajñānam anuttamam
7tataḥ pañcāśataṃ kanyāḥ putrikā abhisaṃdadhe
prajāpatiḥ prajā dakṣaḥ sisṛkṣur janamejaya
8dadau sa daśa dharmāya kaśyapāya trayodaśa
kālasya nayane yuktāḥ saptaviṃśatim indave
9trayodaśānāṃ patnīnāṃ yā tu dākṣāyaṇī varā
mārīcaḥ kaśyapas tasyām ādityān samajījanat
indrādīn vīryasaṃpannān vivasvantam athāpi ca
10vivasvataḥ suto jajñe yamo vaivasvataḥ prabhuḥ
mārtaṇḍaś ca yamasyāpi putro rājann ajāyata
11mārtaṇḍasya manur dhīmān ajāyata sutaḥ prabhuḥ
manor vaṃśo mānavānāṃ tato 'yaṃ prathito 'bhavat
brahmakṣatrādayas tasmān manor jātās tu mānavāḥ
12tatrābhavat tadā rājan brahma kṣatreṇa saṃgatam
brāhmaṇā mānavās teṣāṃ sāṅgaṃ vedam adīdharan
13venaṃ dhṛṣṇuṃ nariṣyantaṃ nābhāgekṣvākum eva ca
karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām
14pṛṣadhranavamān āhuḥ kṣatradharmaparāyaṇān
nābhāgāriṣṭadaśamān manoḥ putrān mahābalān
15pañcāśataṃ manoḥ putrās tathaivānye 'bhavan kṣitau
anyonyabhedāt te sarve vineśur iti naḥ śrutam
16purūravās tato vidvān ilāyāṃ samapadyata
sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam
17trayodaśa samudrasya dvīpān aśnan purūravāḥ
amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ
18vipraiḥ sa vigrahaṃ cakre vīryonmattaḥ purūravāḥ
jahāra ca sa viprāṇāṃ ratnāny utkrośatām api
19sanatkumāras taṃ rājan brahmalokād upetya ha
anudarśayāṃ tataś cakre pratyagṛhṇān na cāpy asau
20tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata
lobhānvito madabalān naṣṭasaṃjño narādhipaḥ
21sa hi gandharvalokastha urvaśyā sahito virāṭ
ānināya kriyārthe 'gnīn yathāvad vihitāṃs tridhā
22ṣaṭ putrā jajñire 'thailād āyur dhīmān amāvasuḥ
dṛḍhāyuś ca vanāyuś ca śrutāyuś corvaśīsutāḥ
23nahuṣaṃ vṛddhaśarmāṇaṃ rajiṃ rambham anenasam
svarbhānavīsutān etān āyoḥ putrān pracakṣate
24āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ
rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ
25pitṝn devān ṛṣīn viprān gandharvoragarākṣasān
nahuṣaḥ pālayām āsa brahmakṣatram atho viśaḥ
26sa hatvā dasyusaṃghātān ṛṣīn karam adāpayat
paśuvac caiva tān pṛṣṭhe vāhayām āsa vīryavān
27kārayām āsa cendratvam abhibhūya divaukasaḥ
tejasā tapasā caiva vikrameṇaujasā tathā
28yatiṃ yayātiṃ saṃyātim āyātiṃ pāñcam uddhavam
nahuṣo janayām āsa ṣaṭ putrān priyavāsasi
29yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ
sa pālayām āsa mahīm īje ca vividhaiḥ savaiḥ
30atiśaktyā pitṝn arcan devāṃś ca prayataḥ sadā
anvagṛhṇāt prajāḥ sarvā yayātir aparājitaḥ
31tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ
devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire
32devayānyām ajāyetāṃ yadus turvasur eva ca
druhyuś cānuś ca pūruś ca śarmiṣṭhāyāṃ prajajñire
33sa śāśvatīḥ samā rājan prajā dharmeṇa pālayan
jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm
34jarābhibhūtaḥ putrān sa rājā vacanam abravīt
yaduṃ pūruṃ turvasuṃ ca druhyuṃ cānuṃ ca bhārata
35yauvanena caran kāmān yuvā yuvatibhiḥ saha
vihartum aham icchāmi sāhyaṃ kuruta putrakāḥ
36taṃ putro devayāneyaḥ pūrvajo yadur abravīt
kiṃ kāryaṃ bhavataḥ kāryam asmābhir yauvanena ca
37yayātir abravīt taṃ vai jarā me pratigṛhyatām
yauvanena tvadīyena careyaṃ viṣayān aham
38yajato dīrghasatrair me śāpāc cośanaso muneḥ
kāmārthaḥ parihīṇo me tapye 'haṃ tena putrakāḥ
39māmakena śarīreṇa rājyam ekaḥ praśāstu vaḥ
ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām
40na te tasya pratyagṛhṇan yaduprabhṛtayo jarām
tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ
41rājaṃś carābhinavayā tanvā yauvanagocaraḥ
ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te 'jñayā
42evam uktaḥ sa rājarṣis tapovīryasamāśrayāt
saṃcārayām āsa jarāṃ tadā putre mahātmani
43pauraveṇātha vayasā rājā yauvanam āsthitaḥ
yāyātenāpi vayasā rājyaṃ pūrur akārayat
44tato varṣasahasrānte yayātir aparājitaḥ
atṛpta eva kāmānāṃ pūruṃ putram uvāca ha
45tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ
pauravo vaṃśa iti te khyātiṃ loke gamiṣyati
46tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye 'bhiṣicya ca
kālena mahatā paścāt kāladharmam upeyivān