Book 1 Chapter 68
1vaiśaṃpāyana uvāca
1pratijñāya tu duḥṣante pratiyāte śakuntalā
garbhaṃ suṣāva vāmoruḥ kumāram amitaujasam
2triṣu varṣeṣu pūrṇeṣu diptānalasamadyutim
rūpaudāryaguṇopetaṃ dauḥṣantiṃ janamejaya
3jātakarmādisaṃskāraṃ kaṇvaḥ puṇyakṛtāṃ varaḥ
tasyātha kārayām āsa vardhamānasya dhīmataḥ
4dantaiḥ śuklaiḥ śikharibhiḥ siṃhasaṃhanano yuvā
cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ
kumāro devagarbhābhaḥ sa tatrāśu vyavardhata
5ṣaḍvarṣa eva bālaḥ sa kaṇvāśramapadaṃ prati
vyāghrān siṃhān varāhāṃś ca gajāṃś ca mahiṣāṃs tathā
6baddhvā vṛkṣeṣu balavān āśramasya samantataḥ
ārohan damayaṃś caiva krīḍaṃś ca paridhāvati
7tato 'sya nāma cakrus te kaṇvāśramanivāsinaḥ
astv ayaṃ sarvadamanaḥ sarvaṃ hi damayaty ayam
8sa sarvadamano nāma kumāraḥ samapadyata
vikrameṇaujasā caiva balena ca samanvitaḥ
9taṃ kumāram ṛṣir dṛṣṭvā karma cāsyātimānuṣam
samayo yauvarājyāyety abravīc ca śakuntalām
10tasya tad balam ājñāya kaṇvaḥ śiṣyān uvāca ha
śakuntalām imāṃ śīghraṃ sahaputrām ito 'śramāt
bhartre prāpayatādyaiva sarvalakṣaṇapūjitām
11nārīṇāṃ ciravāso hi bāndhaveṣu na rocate
kīrticāritradharmaghnas tasmān nayata māciram
12tathety uktvā tu te sarve prātiṣṭhantāmitaujasaḥ
śakuntalāṃ puraskṛtya saputrāṃ gajasāhvayam
13gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam
ājagāma tataḥ śubhrā duḥṣantaviditād vanāt
14abhisṛtya ca rājānaṃ viditā sā praveśitā
saha tenaiva putreṇa taruṇādityavarcasā
15pūjayitvā yathānyāyam abravīt taṃ śakuntalā
ayaṃ putras tvayā rājan yauvarājye 'bhiṣicyatām
16tvayā hy ayaṃ suto rājan mayy utpannaḥ suropamaḥ
yathāsamayam etasmin vartasva puruṣottama
17yathā samāgame pūrvaṃ kṛtaḥ sa samayas tvayā
taṃ smarasva mahābhāga kaṇvāśramapadaṃ prati
18so 'tha śrutvaiva tad vākyaṃ tasyā rājā smarann api
abravīn na smarāmīti kasya tvaṃ duṣṭatāpasi
19dharmakāmārthasaṃbandhaṃ na smarāmi tvayā saha
gaccha vā tiṣṭha vā kāmaṃ yad vāpīcchasi tat kuru
20saivam uktā varārohā vrīḍiteva manasvinī
visaṃjñeva ca duḥkhena tasthau sthāṇur ivācalā
21saṃrambhāmarṣatāmrākṣī sphuramāṇoṣṭhasaṃpuṭā
kaṭākṣair nirdahantīva tiryag rājānam aikṣata
22ākāraṃ gūhamānā ca manyunābhisamīritā
tapasā saṃbhṛtaṃ tejo dhārayām āsa vai tadā
23sā muhūrtam iva dhyātvā duḥkhāmarṣasamanvitā
bhartāram abhisaṃprekṣya kruddhā vacanam abravīt
24jānann api mahārāja kasmād evaṃ prabhāṣase
na jānāmīti niḥsaṅgaṃ yathānyaḥ prākṛtas tathā
25atra te hṛdayaṃ veda satyasyaivānṛtasya ca
kalyāṇa bata sākṣī tvaṃ mātmānam avamanyathāḥ
26yo 'nyathā santam ātmānam anyathā pratipadyate
kiṃ tena na kṛtaṃ pāpaṃ coreṇātmāpahāriṇā
27eko 'ham asmīti ca manyase tvaṃ; na hṛcchayaṃ vetsi muniṃ purāṇam
yo veditā karmaṇaḥ pāpakasya; tasyāntike tvaṃ vṛjinaṃ karoṣi
28manyate pāpakaṃ kṛtvā na kaś cid vetti mām iti
vidanti cainaṃ devāś ca svaś caivāntarapūruṣaḥ
29ādityacandrāv anilānalau ca; dyaur bhūmir āpo hṛdayaṃ yamaś ca
ahaś ca rātriś ca ubhe ca saṃdhye; dharmaś ca jānāti narasya vṛttam
30yamo vaivasvatas tasya niryātayati duṣkṛtam
hṛdi sthitaḥ karmasākṣī kṣetrajño yasya tuṣyati
31na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ
taṃ yamaḥ pāpakarmāṇaṃ niryātayati duṣkṛtam
32avamanyātmanātmānam anyathā pratipadyate
devā na tasya śreyāṃso yasyātmāpi na kāraṇam
33svayaṃ prāpteti mām evaṃ māvamaṃsthāḥ pativratām
arghyārhāṃ nārcayasi māṃ svayaṃ bhāryām upasthitām
34kimarthaṃ māṃ prākṛtavad upaprekṣasi saṃsadi
na khalv aham idaṃ śūnye raumi kiṃ na śṛṇoṣi me
35yadi me yācamānāyā vacanaṃ na kariṣyasi
duḥṣanta śatadhā mūrdhā tatas te 'dya phaliṣyati
36bhāryāṃ patiḥ saṃpraviśya sa yasmāj jāyate punaḥ
jāyāyā iti jāyātvaṃ purāṇāḥ kavayo viduḥ
37yad āgamavataḥ puṃsas tad apatyaṃ prajāyate
tat tārayati saṃtatyā pūrvapretān pitāmahān
38pun nāmno narakād yasmāt pitaraṃ trāyate sutaḥ
tasmāt putra iti proktaḥ svayam eva svayambhuvā
39sā bhāryā yā gṛhe dakṣā sā bhāryā yā prajāvatī
sā bhāryā yā patiprāṇā sā bhāryā yā pativratā
40ardhaṃ bhāryā manuṣyasya bhāryā śreṣṭhatamaḥ sakhā
bhāryā mūlaṃ trivargasya bhāryā mitraṃ mariṣyataḥ
41bhāryāvantaḥ kriyāvantaḥ sabhāryā gṛhamedhinaḥ
bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ
42sakhāyaḥ pravivikteṣu bhavanty etāḥ priyaṃvadāḥ
pitaro dharmakāryeṣu bhavanty ārtasya mātaraḥ
43kāntāreṣv api viśrāmo narasyādhvanikasya vai
yaḥ sadāraḥ sa viśvāsyas tasmād dārāḥ parā gatiḥ
44saṃsarantam api pretaṃ viṣameṣv ekapātinam
bhāryaivānveti bhartāraṃ satataṃ yā pativratā
45prathamaṃ saṃsthitā bhāryā patiṃ pretya pratīkṣate
pūrvaṃ mṛtaṃ ca bhartāraṃ paścāt sādhvy anugacchati
46etasmāt kāraṇād rājan pāṇigrahaṇam iṣyate
yad āpnoti patir bhāryām iha loke paratra ca
47ātmātmanaiva janitaḥ putra ity ucyate budhaiḥ
tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram
48bhāryāyāṃ janitaṃ putram ādarśe svam ivānanam
hlādate janitā preṣkya svargaṃ prāpyeva puṇyakṛt
49dahyamānā manoduḥkhair vyādhibhiś cāturā narāḥ
hlādante sveṣu dāreṣu gharmārtāḥ salileṣv iva
50susaṃrabdho 'pi rāmāṇāṃ na brūyād apriyaṃ budhaḥ
ratiṃ prītiṃ ca dharmaṃ ca tāsv āyattam avekṣya ca
51ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam
ṛṣīṇām api kā śaktiḥ sraṣṭuṃ rāmām ṛte prajāḥ
52paripatya yadā sūnur dharaṇīreṇuguṇṭhitaḥ
pitur āśliṣyate 'ṅgāni kim ivāsty adhikaṃ tataḥ
53sa tvaṃ svayam anuprāptaṃ sābhilāṣam imaṃ sutam
prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase
54aṇḍāni bibhrati svāni na bhindanti pipīlikāḥ
na bharethāḥ kathaṃ nu tvaṃ dharmajñaḥ san svam ātmajam
55na vāsasāṃ na rāmāṇāṃ nāpāṃ sparśas tathā sukhaḥ
śiśor āliṅgyamānasya sparśaḥ sūnor yathā sukhaḥ
56brāhmaṇo dvipadāṃ śreṣṭho gaur variṣṭhā catuṣpadām
gurur garīyasāṃ śreṣṭhaḥ putraḥ sparśavatāṃ varaḥ
57spṛśatu tvāṃ samāśliṣya putro 'yaṃ priyadarśanaḥ
putrasparśāt sukhataraḥ sparśo loke na vidyate
58triṣu varṣeṣu pūrṇeṣu prajātāham ariṃdama
imaṃ kumāraṃ rājendra tava śokapraṇāśanam
59āhartā vājimedhasya śatasaṃkhyasya paurava
iti vāg antarikṣe māṃ sūtake 'bhyavadat purā
60nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ
mūrdhni putrān upāghrāya pratinandanti mānavāḥ
61vedeṣv api vadantīmaṃ mantravādaṃ dvijātayaḥ
jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā
62aṅgād aṅgāt saṃbhavasi hṛdayād abhijāyase
ātmā vai putranāmāsi sa jīva śaradaḥ śatam
63poṣo hi tvadadhīno me saṃtānam api cākṣayam
tasmāt tvaṃ jīva me vatsa susukhī śaradāṃ śatam
64tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ
sarasīvāmale 'tmānaṃ dvitīyaṃ paśya me sutam
65yathā hy āhavanīyo 'gnir gārhapatyāt praṇīyate
tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ
66mṛgāpakṛṣṭena hi te mṛgayāṃ paridhāvatā
aham āsāditā rājan kumārī pitur āśrame
67urvaśī pūrvacittiś ca sahajanyā ca menakā
viśvācī ca ghṛtācī ca ṣaḍ evāpsarasāṃ varāḥ
68tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ
divaḥ saṃprāpya jagatīṃ viśvāmitrād ajījanat
69sā māṃ himavataḥ pṛṣṭhe suṣuve menakāpsarāḥ
avakīrya ca māṃ yātā parātmajam ivāsatī
70kiṃ nu karmāśubhaṃ pūrvaṃ kṛtavaty asmi janmani
yad ahaṃ bāndhavais tyaktā bālye saṃprati ca tvayā
71kāmaṃ tvayā parityaktā gamiṣyāmy aham āśramam
imaṃ tu bālaṃ saṃtyaktuṃ nārhasy ātmajam ātmanā
72duḥṣanta uvāca
72na putram abhijānāmi tvayi jātaṃ śakuntale
asatyavacanā nāryaḥ kas te śraddhāsyate vacaḥ
73menakā niranukrośā bandhakī jananī tava
yayā himavataḥ pṛṣṭhe nirmālyeva praveritā
74sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava
viśvāmitro brāhmaṇatve lubdhaḥ kāmaparāyaṇaḥ
75menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā
tayor apatyaṃ kasmāt tvaṃ puṃścalīvābhidhāsyasi
76aśraddheyam idaṃ vākyaṃ kathayantī na lajjase
viśeṣato matsakāśe duṣṭatāpasi gamyatām
77kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā
kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī
78atikāyaś ca putras te bālo 'pi balavān ayam
katham alpena kālena śālaskandha ivodgataḥ
79sunikṛṣṭā ca yonis te puṃścalī pratibhāsi me
yadṛcchayā kāmarāgāj jātā menakayā hy asi
80sarvam etat parokṣaṃ me yat tvaṃ vadasi tāpasi
nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā