Book 1 Chapter 67
1duḥṣanta uvāca
1suvyaktaṃ rājaputrī tvaṃ yathā kalyāṇi bhāṣase
bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te
2suvarṇamālā vāsāṃsi kuṇḍale parihāṭake
nānāpattanaje śubhre maṇiratne ca śobhane
3āharāmi tavādyāhaṃ niṣkādīny ajināni ca
sarvaṃ rājyaṃ tavādyāstu bhāryā me bhava śobhane
4gāndharveṇa ca māṃ bhīru vivāhenaihi sundari
vivāhānāṃ hi rambhoru gāndharvaḥ śreṣṭha ucyate
5śakuntalovāca
5phalāhāro gato rājan pitā me ita āśramāt
taṃ muhūrtaṃ pratīkṣasva sa māṃ tubhyaṃ pradāsyati
6duḥṣanta uvāca
6icchāmi tvāṃ varārohe bhajamānām anindite
tvadarthaṃ māṃ sthitaṃ viddhi tvadgataṃ hi mano mama
7ātmano bandhur ātmaiva gatir ātmaiva cātmanaḥ
ātmanaivātmano dānaṃ kartum arhasi dharmataḥ
8aṣṭāv eva samāsena vivāhā dharmataḥ smṛtāḥ
brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ
9gāndharvo rākṣasaś caiva paiśācaś cāṣṭamaḥ smṛtaḥ
teṣāṃ dharmān yathāpūrvaṃ manuḥ svāyaṃbhuvo 'bravīt
10praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya
ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite
11rājñāṃ tu rākṣaso 'py ukto viṭśūdreṣv āsuraḥ smṛtaḥ
pañcānāṃ tu trayo dharmyā dvāv adharmyau smṛtāv iha
12paiśācaś cāsuraś caiva na kartavyau kathaṃ cana
anena vidhinā kāryo dharmasyaiṣā gatiḥ smṛtā
13gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ
pṛthag vā yadi vā miśrau kartavyau nātra saṃśayaḥ
14sā tvaṃ mama sakāmasya sakāmā varavarṇini
gāndharveṇa vivāhena bhāryā bhavitum arhasi
15śakuntalovāca
15yadi dharmapathas tv eṣa yadi cātmā prabhur mama
pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho
16satyaṃ me pratijānīhi yat tvāṃ vakṣyāmy ahaṃ rahaḥ
mama jāyeta yaḥ putraḥ sa bhavet tvadanantaram
17yuvarājo mahārāja satyam etad bravīhi me
yady etad evaṃ duḥṣanta astu me saṃgamas tvayā
18vaiśaṃpāyana uvāca
18evam astv iti tāṃ rājā pratyuvācāvicārayan
api ca tvāṃ nayiṣyāmi nagaraṃ svaṃ śucismite
yathā tvam arhā suśroṇi satyam etad bravīmi te
19evam uktvā sa rājarṣis tām aninditagāminīm
jagrāha vidhivat pāṇāv uvāsa ca tayā saha
20viśvāsya caināṃ sa prāyād abravīc ca punaḥ punaḥ
preṣayiṣye tavārthāya vāhinīṃ caturaṅgiṇīm
tayā tvām ānayiṣyāmi nivāsaṃ svaṃ śucismite
21iti tasyāḥ pratiśrutya sa nṛpo janamejaya
manasā cintayan prāyāt kāśyapaṃ prati pārthivaḥ
22bhagavāṃs tapasā yuktaḥ śrutvā kiṃ nu kariṣyati
evaṃ saṃcintayann eva praviveśa svakaṃ puram
23muhūrtayāte tasmiṃs tu kaṇvo 'py āśramam āgamat
śakuntalā ca pitaraṃ hriyā nopajagāma tam
24vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ
uvāca bhagavān prītaḥ paśyan divyena cakṣuṣā
25tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ
puṃsā saha samāyogo na sa dharmopaghātakaḥ
26kṣatriyasya hi gāndharvo vivāhaḥ śreṣṭha ucyate
sakāmāyāḥ sakāmena nirmantro rahasi smṛtaḥ
27dharmātmā ca mahātmā ca duḥṣantaḥ puruṣottamaḥ
abhyagacchaḥ patiṃ yaṃ tvaṃ bhajamānaṃ śakuntale
28mahātmā janitā loke putras tava mahābalaḥ
ya imāṃ sāgarāpāṅgāṃ kṛtsnāṃ bhokṣyati medinīm
29paraṃ cābhiprayātasya cakraṃ tasya mahātmanaḥ
bhaviṣyaty apratihataṃ satataṃ cakravartinaḥ
30tataḥ prakṣālya pādau sā viśrāntaṃ munim abravīt
vinidhāya tato bhāraṃ saṃnidhāya phalāni ca
31mayā patir vṛto yo 'sau duḥṣantaḥ puruṣottamaḥ
tasmai sasacivāya tvaṃ prasādaṃ kartum arhasi
32kaṇva uvāca
32prasanna eva tasyāhaṃ tvatkṛte varavarṇini
gṛhāṇa ca varaṃ mattas tatkṛte yad abhīpsitam
33vaiśaṃpāyana uvāca
33tato dharmiṣṭhatāṃ vavre rājyāc cāskhalanaṃ tathā
śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā