Book 1 Chapter 66
1śakuntalovāca
1evam uktas tayā śakraḥ saṃdideśa sadāgatim
prātiṣṭhata tadā kāle menakā vāyunā saha
2athāpaśyad varārohā tapasā dagdhakilbiṣam
viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame
3abhivādya tataḥ sā taṃ prākrīḍad ṛṣisaṃnidhau
apovāha ca vāso 'syā mārutaḥ śaśisaṃnibham
4sāgacchat tvaritā bhūmiṃ vāsas tad abhiliṅgatī
utsmayantīva savrīḍaṃ mārutaṃ varavarṇinī
5gṛddhāṃ vāsasi saṃbhrāntāṃ menakāṃ munisattamaḥ
anirdeśyavayorūpām apaśyad vivṛtāṃ tadā
6tasyā rūpaguṇaṃ dṛṣṭvā sa tu viprarṣabhas tadā
cakāra bhāvaṃ saṃsarge tayā kāmavaśaṃ gataḥ
7nyamantrayata cāpy enāṃ sā cāpy aicchad aninditā
tau tatra suciraṃ kālaṃ vane vyaharatām ubhau
ramamāṇau yathākāmaṃ yathaikadivasaṃ tathā
8janayām āsa sa munir menakāyāṃ śakuntalām
prasthe himavato ramye mālinīm abhito nadīm
9jātam utsṛjya taṃ garbhaṃ menakā mālinīm anu
kṛtakāryā tatas tūrṇam agacchac chakrasaṃsadam
10taṃ vane vijane garbhaṃ siṃhavyāghrasamākule
dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan
11nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ
paryarakṣanta tāṃ tatra śakuntā menakātmajām
12upaspraṣṭuṃ gataś cāham apaśyaṃ śayitām imām
nirjane vipine 'raṇye śakuntaiḥ parivāritām
ānayitvā tataś caināṃ duhitṛtve nyayojayam
13śarīrakṛt prāṇadātā yasya cānnāni bhuñjate
krameṇa te trayo 'py uktāḥ pitaro dharmaniścaye
14nirjane ca vane yasmāc chakuntaiḥ parirakṣitā
śakuntaleti nāmāsyāḥ kṛtaṃ cāpi tato mayā
15evaṃ duhitaraṃ viddhi mama saumya śakuntalām
śakuntalā ca pitaraṃ manyate mām aninditā
16etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye
sutāṃ kaṇvasya mām evaṃ viddhi tvaṃ manujādhipa
17kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī
iti te kathitaṃ rājan yathāvṛttaṃ śrutaṃ mayā