Book 1 Chapter 65
1vaiśaṃpāyana uvāca
1tato gacchan mahābāhur eko 'mātyān visṛjya tān
nāpaśyad āśrame tasmiṃs tam ṛṣiṃ saṃśitavratam
2so 'paśyamānas tam ṛṣiṃ śūnyaṃ dṛṣṭvā tam āśramam
uvāca ka ihety uccair vanaṃ saṃnādayann iva
3śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī
niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī
4sā taṃ dṛṣṭvaiva rājānaṃ duḥṣantam asitekṣaṇā
svāgataṃ ta iti kṣipram uvāca pratipūjya ca
5āsanenārcayitvā ca pādyenārghyeṇa caiva hi
papracchānāmayaṃ rājan kuśalaṃ ca narādhipam
6yathāvad arcayitvā sā pṛṣṭvā cānāmayaṃ tadā
uvāca smayamāneva kiṃ kāryaṃ kriyatām iti
7tām abravīt tato rājā kanyāṃ madhurabhāṣiṇīm
dṛṣṭvā sarvānavadyāṅgīṃ yathāvat pratipūjitaḥ
8āgato 'haṃ mahābhāgam ṛṣiṃ kaṇvam upāsitum
kva gato bhagavān bhadre tan mamācakṣva śobhane
9śakuntalovāca
9gataḥ pitā me bhagavān phalāny āhartum āśramāt
muhūrtaṃ saṃpratīkṣasva drakṣyasy enam ihāgatam
10vaiśaṃpāyana uvāca
10apaśyamānas tam ṛṣiṃ tayā coktas tathā nṛpaḥ
tāṃ ca dṛṣṭvā varārohāṃ śrīmatīṃ cāruhāsinīm
11vibhrājamānāṃ vapuṣā tapasā ca damena ca
rūpayauvanasaṃpannām ity uvāca mahīpatiḥ
12kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam
evaṃrūpaguṇopetā kutas tvam asi śobhane
13darśanād eva hi śubhe tvayā me 'pahṛtaṃ manaḥ
icchāmi tvām ahaṃ jñātuṃ tan mamācakṣva śobhane
14evam uktā tadā kanyā tena rājñā tadāśrame
uvāca hasatī vākyam idaṃ sumadhurākṣaram
15kaṇvaṣyāhaṃ bhagavato duḥṣanta duhitā matā
tapasvino dhṛtimato dharmajñasya yaśasvinaḥ
16duḥṣanta uvāca
16ūrdhvaretā mahābhāgo bhagavāṃl lokapūjitaḥ
caled dhi vṛttād dharmo 'pi na calet saṃśitavrataḥ
17kathaṃ tvaṃ tasya duhitā saṃbhūtā varavarṇinī
saṃśayo me mahān atra taṃ me chettum ihārhasi
18śakuntalovāca
18yathāyam āgamo mahyaṃ yathā cedam abhūt purā
śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ
19ṛṣiḥ kaś cid ihāgamya mama janmābhyacodayat
tasmai provāca bhagavān yathā tac chṛṇu pārthiva
20tapyamānaḥ kila purā viśvāmitro mahat tapaḥ
subhṛśaṃ tāpayām āsa śakraṃ suragaṇeśvaram
21tapasā dīptavīryo 'yaṃ sthānān māṃ cyāvayed iti
bhītaḥ puraṃdaras tasmān menakām idam abravīt
22guṇair divyair apsarasāṃ menake tvaṃ viśiṣyase
śreyo me kuru kalyāṇi yat tvāṃ vakṣyāmi tac chṛṇu
23asāv ādityasaṃkāśo viśvāmitro mahātapāḥ
tapyamānas tapo ghoraṃ mama kampayate manaḥ
24menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame
saṃśitātmā sudurdharṣa ugre tapasi vartate
25sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya
cara tasya tapovighnaṃ kuru me priyam uttamam
26rūpayauvanamādhuryaceṣṭitasmitabhāṣitaiḥ
lobhayitvā varārohe tapasaḥ saṃnivartaya
27menakovāca
27mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ
kopanaś ca tathā hy enaṃ jānāti bhagavān api
28tejasas tapasaś caiva kopasya ca mahātmanaḥ
tvam apy udvijase yasya nodvijeyam ahaṃ katham
29mahābhāgaṃ vasiṣṭhaṃ yaḥ putrair iṣṭair vyayojayat
kṣatre jātaś ca yaḥ pūrvam abhavad brāhmaṇo balāt
30śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ
yāṃ tāṃ puṇyatamāṃ loke kauśikīti vidur janāḥ
31babhāra yatrāsya purā kāle durge mahātmanaḥ
dārān mataṅgo dharmātmā rājarṣir vyādhatāṃ gataḥ
32atītakāle durbhikṣe yatraitya punar āśramam
muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ
33mataṅgaṃ yājayāṃ cakre yatra prītamanāḥ svayam
tvaṃ ca somaṃ bhayād yasya gataḥ pātuṃ śureśvara
34ati nakṣatravaṃśāṃś ca kruddho nakṣatrasaṃpadā
prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ
35etāni yasya karmāṇi tasyāhaṃ bhṛśam udvije
yathā māṃ na dahet kruddhas tathājñāpaya māṃ vibho
36tejasā nirdahel lokān kampayed dharaṇīṃ padā
saṃkṣipec ca mahāmeruṃ tūrṇam āvartayet tathā
37tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam
katham asmadvidhā bālā jitendriyam abhispṛśet
38hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam
kālajihvaṃ suraśreṣṭha katham asmadvidhā spṛśet
39yamaś ca somaś ca maharṣayaś ca; sādhyā viśve vālakhilyāś ca sarve
ete 'pi yasyodvijante prabhāvāt; kasmāt tasmān mādṛśī nodvijeta
40tvayaivam uktā ca kathaṃ samīpam; ṛṣer na gaccheyam ahaṃ surendra
rakṣāṃ tu me cintaya devarāja; yathā tvadarthaṃ rakṣitāhaṃ careyam
41kāmaṃ tu me mārutas tatra vāsaḥ; prakrīḍitāyā vivṛṇotu deva
bhavec ca me manmathas tatra kārye; sahāyabhūtas tava devaprasādāt
42vanāc ca vāyuḥ surabhiḥ pravāyet; tasmin kāle tam ṛṣiṃ lobhayantyāḥ
tathety uktvā vihite caiva tasmiṃs; tato yayau sāśramaṃ kauśikasya