Book 1 Chapter 63
1vaiśaṃpāyana uvāca
1sa kadā cin mahābāhuḥ prabhūtabalavāhanaḥ
vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ
2khaḍgaśaktidharair vīrair gadāmusalapāṇibhiḥ
prāsatomarahastaiś ca yayau yodhaśatair vṛtaḥ
3siṃhanādaiś ca yodhānāṃ śaṅkhadundubhinisvanaiḥ
rathanemisvanaiś cāpi sanāgavarabṛṃhitaiḥ
4heṣitasvanamiśraiś ca kṣveḍitāsphoṭitasvanaiḥ
āsīt kilakilāśabdas tasmin gacchati pārthive
5prāsādavaraśṛṅgasthāḥ parayā nṛpaśobhayā
dadṛśus taṃ striyas tatra śūram ātmayaśaskaram
6śakropamam amitraghnaṃ paravāraṇavāraṇam
paśyantaḥ strīgaṇās tatra śastrapāṇiṃ sma menire
7ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ
yasya bāhubalaṃ prāpya na bhavanty asuhṛdgaṇāḥ
8iti vāco bruvantyas tāḥ striyaḥ premṇā narādhipam
tuṣṭuvuḥ puṣpavṛṣṭīś ca sasṛjus tasya mūrdhani
9tatra tatra ca viprendraiḥ stūyamānaḥ samantataḥ
niryayau parayā prītyā vanaṃ mṛgajighāṃsayā
10sudūram anujagmus taṃ paurajānapadās tadā
nyavartanta tataḥ paścād anujñātā nṛpeṇa ha
11suparṇapratimenātha rathena vasudhādhipaḥ
mahīm āpūrayām āsa ghoṣeṇa tridivaṃ tathā
12sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam
bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam
13viṣamaṃ parvataprasthair aśmabhiś ca samāvṛtam
nirjalaṃ nirmanuṣyaṃ ca bahuyojanam āyatam
mṛgasaṃghair vṛtaṃ ghorair anyaiś cāpi vanecaraiḥ
14tad vanaṃ manujavyāghraḥ sabhṛtyabalavāhanaḥ
loḍayām āsa duḥṣantaḥ sūdayan vividhān mṛgān
15bāṇagocarasaṃprāptāṃs tatra vyāghragaṇān bahūn
pātayām āsa duḥṣanto nirbibheda ca sāyakaiḥ
16dūrasthān sāyakaiḥ kāṃś cid abhinat sa nararṣabhaḥ
abhyāśam āgatāṃś cānyān khaḍgena nirakṛntata
17kāṃś cid eṇān sa nirjaghne śaktyā śaktimatāṃ varaḥ
gadāmaṇḍalatattvajñaś cacārāmitavikramaḥ
18tomarair asibhiś cāpi gadāmusalakarpaṇaiḥ
cacāra sa vinighnan vai vanyāṃs tatra mṛgadvijān
19rājñā cādbhutavīryeṇa yodhaiś ca samarapriyaiḥ
loḍyamānaṃ mahāraṇyaṃ tatyajuś ca mahāmṛgāḥ
20tatra vidrutasaṃghāni hatayūthapatīni ca
mṛgayūthāny athautsukyāc chabdaṃ cakrus tatas tataḥ
21śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ
vyāyāmaklāntahṛdayāḥ patanti sma vicetasaḥ
22kṣutpipāsāparītāś ca śrāntāś ca patitā bhuvi
ke cit tatra naravyāghrair abhakṣyanta bubhukṣitaiḥ
23ke cid agnim athotpādya samidhya ca vanecarāḥ
bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā
24tatra ke cid gajā mattā balinaḥ śastravikṣatāḥ
saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ
25śakṛnmūtraṃ sṛjantaś ca kṣarantaḥ śoṇitaṃ bahu
vanyā gajavarās tatra mamṛdur manujān bahūn
26tad vanaṃ balameghena śaradhāreṇa saṃvṛtam
vyarocan mahiṣākīrṇaṃ rājñā hatamahāmṛgam