Book 1 Chapter 62
1janamejaya uvāca
1tvattaḥ śrutam idaṃ brahman devadānavarakṣasām
aṃśāvataraṇaṃ samyag gandharvāpsarasāṃ tathā
2imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ
kathyamānaṃ tvayā vipra viprarṣigaṇasaṃnidhau
3vaiśaṃpāyana uvāca
3pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān
pṛthivyāś caturantāyā goptā bharatasattama
4caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ
samudrāvaraṇāṃś cāpi deśān sa samitiṃjayaḥ
5āmlecchāṭavikān sarvān sa bhuṅkte ripumardanaḥ
ratnākarasamudrāntāṃś cāturvarṇyajanāvṛtān
6na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ
na pāpakṛt kaś cid āsīt tasmin rājani śāsati
7dharmyāṃ ratiṃ sevamānā dharmārthāv abhipedire
tadā narā naravyāghra tasmiñ janapadeśvare
8nāsīc corabhayaṃ tāta na kṣudhābhayam aṇv api
nāsīd vyādhibhayaṃ cāpi tasmiñ janapadeśvare
9svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ
tam āśritya mahīpālam āsaṃś caivākutobhayāḥ
10kālavarṣī ca parjanyaḥ sasyāni phalavanti ca
sarvaratnasamṛddhā ca mahī vasumatī tadā
11sa cādbhutamahāvīryo vajrasaṃhanano yuvā
udyamya mandaraṃ dorbhyāṃ haret savanakānanam
12dhanuṣy atha gadāyuddhe tsarupraharaṇeṣu ca
nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ
13bale viṣṇusamaś cāsīt tejasā bhāskaropamaḥ
akṣubdhatve 'rṇavasamaḥ sahiṣṇutve dharāsamaḥ
14saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān
bhūyo dharmaparair bhāvair viditaṃ janam āvasat