Book 1 Chapter 61
1janamejaya uvāca
1devānāṃ dānavānāṃ ca yakṣāṇām atha rakṣasām
anyeṣāṃ caiva bhūtānāṃ sarveṣāṃ bhagavann aham
2śrotum icchāmi tattvena mānuṣeṣu mahātmanām
janma karma ca bhūtānām eteṣām anupūrvaśaḥ
3vaiśaṃpāyana uvāca
3mānuṣeṣu manuṣyendra saṃbhūtā ye divaukasaḥ
prathamaṃ dānavāṃś caiva tāṃs te vakṣyāmi sarvaśaḥ
4vipracittir iti khyāto ya āsīd dānavarṣabhaḥ
jarāsaṃdha iti khyātaḥ sa āsīn manujarṣabhaḥ
5diteḥ putras tu yo rājan hiraṇyakaśipuḥ smṛtaḥ
sa jajñe mānuṣe loke śiśupālo nararṣabhaḥ
6saṃhrāda iti vikhyātaḥ prahrādasyānujas tu yaḥ
sa śalya iti vikhyāto jajñe bāhlīkapuṃgavaḥ
7anuhrādas tu tejasvī yo 'bhūt khyāto jaghanyajaḥ
dhṛṣṭaketur iti khyātaḥ sa āsīn manujeśvaraḥ
8yas tu rājañ śibir nāma daiteyaḥ parikīrtitaḥ
druma ity abhivikhyātaḥ sa āsīd bhuvi pārthivaḥ
9bāṣkalo nāma yas teṣām āsīd asurasattamaḥ
bhagadatta iti khyātaḥ sa āsīn manujeśvaraḥ
10ayaḥśirā aśvaśirā ayaḥśaṅkuś ca vīryavān
tathā gaganamūrdhā ca vegavāṃś cātra pañcamaḥ
11pañcaite jajñire rājan vīryavanto mahāsurāḥ
kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ
12ketumān iti vikhyāto yas tato 'nyaḥ pratāpavān
amitaujā iti khyātaḥ pṛthivyāṃ so 'bhavann nṛpaḥ
13svarbhānur iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
ugrasena iti khyāta ugrakarmā narādhipaḥ
14yas tv aśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ
aśoko nāma rājāsīn mahāvīryaparākramaḥ
15tasmād avarajo yas tu rājann aśvapatiḥ smṛtaḥ
daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ
16vṛṣaparveti vikhyātaḥ śrīmān yas tu mahāsuraḥ
dīrghaprajña iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
17ajakas tv anujo rājan ya āsīd vṛṣaparvaṇaḥ
sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ
18aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ
rocamāna iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
19sūkṣmas tu matimān rājan kīrtimān yaḥ prakīrtitaḥ
bṛhanta iti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
20tuhuṇḍa iti vikhyāto ya āsīd asurottamaḥ
senābindur iti khyātaḥ sa babhūva narādhipaḥ
21isṛpā nāma yas teṣām asurāṇāṃ balādhikaḥ
pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ
22ekacakra iti khyāta āsīd yas tu mahāsuraḥ
prativindhya iti khyāto babhūva prathitaḥ kṣitau
23virūpākṣas tu daiteyaś citrayodhī mahāsuraḥ
citravarmeti vikhyātaḥ kṣitāv āsīt sa pārthivaḥ
24haras tv ariharo vīra āsīd yo dānavottamaḥ
suvāstur iti vikhyātaḥ sa jajñe manujarṣabhaḥ
25aharas tu mahātejāḥ śatrupakṣakṣayaṃkaraḥ
bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau
26nicandraś candravaktraś ca ya āsīd asurottamaḥ
muñjakeśa iti khyātaḥ śrīmān āsīt sa pārthivaḥ
27nikumbhas tv ajitaḥ saṃkhye mahāmatir ajāyata
bhūmau bhūmipatiḥ śreṣṭho devādhipa iti smṛtaḥ
28śarabho nāma yas teṣāṃ daiteyānāṃ mahāsuraḥ
pauravo nāma rājarṣiḥ sa babhūva nareṣv iha
29dvitīyaḥ śalabhas teṣām asurāṇāṃ babhūva yaḥ
prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ
30candras tu ditijaśreṣṭho loke tārādhipopamaḥ
ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ
31mṛtapā iti vikhyāto ya āsīd asurottamaḥ
paścimānūpakaṃ viddhi taṃ nṛpaṃ nṛpasattama
32gaviṣṭhas tu mahātejā yaḥ prakhyāto mahāsuraḥ
drumasena iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
33mayūra iti vikhyātaḥ śrīmān yas tu mahāsuraḥ
sa viśva iti vikhyāto babhūva pṛthivīpatiḥ
34suparṇa iti vikhyātas tasmād avarajas tu yaḥ
kālakīrtir iti khyātaḥ pṛthivyāṃ so 'bhavan nṛpaḥ
35candrahanteti yas teṣāṃ kīrtitaḥ pravaro 'suraḥ
śunako nāma rājarṣiḥ sa babhūva narādhipaḥ
36vināśanas tu candrasya ya ākhyāto mahāsuraḥ
jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ
37dīrghajihvas tu kauravya ya ukto dānavarṣabhaḥ
kāśirāja iti khyātaḥ pṛthivyāṃ pṛthivīpatiḥ
38grahaṃ tu suṣuve yaṃ taṃ siṃhī candrārkamardanam
krātha ity abhivikhyātaḥ so 'bhavan manujādhipaḥ
39anāyuṣas tu putrāṇāṃ caturṇāṃ pravaro 'suraḥ
vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ
40dvitīyo vikṣarādyas tu narādhipa mahāsuraḥ
pāṃsurāṣṭrādhipa iti viśrutaḥ so 'bhavan nṛpaḥ
41balavīra iti khyāto yas tv āsīd asurottamaḥ
pauṇḍramatsyaka ity eva sa babhūva narādhipaḥ
42vṛtra ity abhivikhyāto yas tu rājan mahāsuraḥ
maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ
43krodhahanteti yas tasya babhūvāvarajo 'suraḥ
daṇḍa ity abhivikhyātaḥ sa āsīn nṛpatiḥ kṣitau
44krodhavardhana ity eva yas tv anyaḥ parikīrtitaḥ
daṇḍadhāra iti khyātaḥ so 'bhavan manujeśvaraḥ
45kālakāyās tu ye putrās teṣām aṣṭau narādhipāḥ
jajñire rājaśārdūla śārdūlasamavikramāḥ
46magadheṣu jayatsenaḥ śrīmān āsīt sa pārthivaḥ
aṣṭānāṃ pravaras teṣāṃ kāleyānāṃ mahāsuraḥ
47dvitīyas tu tatas teṣāṃ śrīmān harihayopamaḥ
aparājita ity eva sa babhūva narādhipaḥ
48tṛtīyas tu mahārāja mahābāhur mahāsuraḥ
niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ
49teṣām anyatamo yas tu caturthaḥ parikīrtitaḥ
śreṇimān iti vikhyātaḥ kṣitau rājarṣisattamaḥ
50pañcamas tu babhūvaiṣāṃ pravaro yo mahāsuraḥ
mahaujā iti vikhyāto babhūveha paraṃtapaḥ
51ṣaṣṭhas tu matimān yo vai teṣām āsīn mahāsuraḥ
abhīrur iti vikhyātaḥ kṣitau rājarṣisattamaḥ
52samudrasenaś ca nṛpas teṣām evābhavad gaṇāt
viśrutaḥ sāgarāntāyāṃ kṣitau dharmārthatattvavit
53bṛhan nāmāṣṭamas teṣāṃ kāleyānāṃ paraṃtapaḥ
babhūva rājan dharmātmā sarvabhūtahite rataḥ
54gaṇaḥ krodhavaśo nāma yas te rājan prakīrtitaḥ
tataḥ saṃjajñire vīrāḥ kṣitāv iha narādhipāḥ
55nandikaḥ karṇaveṣṭaś ca siddhārthaḥ kīṭakas tathā
suvīraś ca subāhuś ca mahāvīro 'tha bāhlikaḥ
56krodho vicityaḥ surasaḥ śrīmān nīlaś ca bhūmipaḥ
vīradhāmā ca kauravya bhūmipālaś ca nāmataḥ
57dantavaktraś ca nāmāsīd durjayaś caiva nāmataḥ
rukmī ca nṛpaśārdūlo rājā ca janamejayaḥ
58āṣāḍho vāyuvegaś ca bhūritejās tathaiva ca
ekalavyaḥ sumitraś ca vāṭadhāno 'tha gomukhaḥ
59kārūṣakāś ca rājānaḥ kṣemadhūrtis tathaiva ca
śrutāyur uddhavaś caiva bṛhatsenas tathaiva ca
60kṣemogratīrthaḥ kuharaḥ kaliṅgeṣu narādhipaḥ
matimāṃś ca manuṣyendra īśvaraś ceti viśrutaḥ
61gaṇāt krodhavaśād evaṃ rājapūgo 'bhavat kṣitau
jātaḥ purā mahārāja mahākīrtir mahābalaḥ
62yas tv āsīd devako nāma devarājasamadyutiḥ
sa gandharvapatir mukhyaḥ kṣitau jajñe narādhipaḥ
63bṛhaspater bṛhatkīrter devarṣer viddhi bhārata
aṃśād droṇaṃ samutpannaṃ bhāradvājam ayonijam
64dhanvināṃ nṛpaśārdūla yaḥ sa sarvāstravittamaḥ
bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣv iha
65dhanurvede ca vede ca yaṃ taṃ vedavido viduḥ
variṣṭham indrakarmāṇaṃ droṇaṃ svakulavardhanam
66mahādevāntakābhyāṃ ca kāmāt krodhāc ca bhārata
ekatvam upapannānāṃ jajñe śūraḥ paraṃtapaḥ
67aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ
vīraḥ kamalapatrākṣaḥ kṣitāv āsīn narādhipa
68jajñire vasavas tv aṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ
vasiṣṭhasya ca śāpena niyogād vāsavasya ca
69teṣām avarajo bhīṣmaḥ kurūṇām abhayaṃkaraḥ
matimān vedavid vāgmī śatrupakṣakṣayaṃkaraḥ
70jāmadagnyena rāmeṇa yaḥ sa sarvavidāṃ varaḥ
ayudhyata mahātejā bhārgaveṇa mahātmanā
71yas tu rājan kṛpo nāma brahmarṣir abhavat kṣitau
rudrāṇāṃ taṃ gaṇād viddhi saṃbhūtam atipauruṣam
72śakunir nāma yas tv āsīd rājā loke mahārathaḥ
dvāparaṃ viddhi taṃ rājan saṃbhūtam arimardanam
73sātyakiḥ satyasaṃdhas tu yo 'sau vṛṣṇikulodvahaḥ
pakṣāt sa jajñe marutāṃ devānām arimardanaḥ
74drupadaś cāpi rājarṣis tata evābhavad gaṇāt
mānuṣe nṛpa loke 'smin sarvaśastrabhṛtāṃ varaḥ
75tataś ca kṛtavarmāṇaṃ viddhi rājañ janādhipam
jātam apratikarmāṇaṃ kṣatriyarṣabhasattamam
76marutāṃ tu gaṇād viddhi saṃjātam arimardanam
virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam
77ariṣṭāyās tu yaḥ putro haṃsa ity abhiviśrutaḥ
sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ
78dhṛtarāṣṭra iti khyātaḥ kṛṣṇadvaipāyanād api
dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ
mātur doṣād ṛṣeḥ kopād andha eva vyajāyata
79atres tu sumahābhāgaṃ putraṃ putravatāṃ varam
viduraṃ viddhi loke 'smiñ jātaṃ buddhimatāṃ varam
80kaler aṃśāt tu saṃjajñe bhuvi duryodhano nṛpaḥ
durbuddhir durmatiś caiva kurūṇām ayaśaskaraḥ
81jagato yaḥ sa sarvasya vidviṣṭaḥ kalipūruṣaḥ
yaḥ sarvāṃ ghātayām āsa pṛthivīṃ puruṣādhamaḥ
yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat
82paulastyā bhrātaraḥ sarve jajñire manujeṣv iha
śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām
83durmukho duḥsahaś caiva ye cānye nānuśabditāḥ
duryodhanasahāyās te paulastyā bharatarṣabha
84dharmasyāṃśaṃ tu rājānaṃ viddhi rājan yudhiṣṭhiram
bhīmasenaṃ tu vātasya devarājasya cārjunam
85aśvinos tu tathaivāṃśau rūpeṇāpratimau bhuvi
nakulaḥ sahadevaś ca sarvalokamanoharau
86yaḥ suvarcā iti khyātaḥ somaputraḥ pratāpavān
abhimanyur bṛhatkīrtir arjunasya suto 'bhavat
87agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham
śikhaṇḍinam atho rājan strīpuṃsaṃ viddhi rākṣasam
88draupadeyāś ca ye pañca babhūvur bharatarṣabha
viśvedevagaṇān rājaṃs tān viddhi bharatarṣabha
89āmuktakavacaḥ karṇo yas tu jajñe mahārathaḥ
divākarasya taṃ viddhi devasyāṃśam anuttamam
90yas tu nārāyaṇo nāma devadevaḥ sanātanaḥ
tasyāṃśo mānuṣeṣv āsīd vāsudevaḥ pratāpavān
91śeṣasyāṃśas tu nāgasya baladevo mahābalaḥ
sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam
92evam anye manuṣyendra bahavo 'ṃśā divaukasām
jajñire vasudevasya kule kulavivardhanāḥ
93gaṇas tv apsarasāṃ yo vai mayā rājan prakīrtitaḥ
tasya bhāgaḥ kṣitau jajñe niyogād vāsavasya ca
94tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa
babhūvur mānuṣe loke nārāyaṇaparigrahaḥ
95śriyas tu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale
drupadasya kule kanyā vedimadhyād aninditā
96nātihrasvā na mahatī nīlotpalasugandhinī
padmāyatākṣī suśroṇī asitāyatamūrdhajā
97sarvalakṣaṇasaṃpannā vaiḍūryamaṇisaṃnibhā
pañcānāṃ puruṣendrāṇāṃ cittapramathinī rahaḥ
98siddhir dhṛtiś ca ye devyau pañcānāṃ mātarau tu te
kuntī mādrī ca jajñāte matis tu subalātmajā
99iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā
aṃśāvataraṇaṃ rājan rākṣasānāṃ ca kīrtitam
100ye pṛthivyāṃ samudbhūtā rājāno yuddhadurmadāḥ
mahātmāno yadūnāṃ ca ye jātā vipule kule
101dhanyaṃ yaśasyaṃ putrīyam āyuṣyaṃ vijayāvaham
idam aṃśāvataraṇaṃ śrotavyam anasūyatā
102aṃśāvataraṇaṃ śrutvā devagandharvarakṣasām
prabhavāpyayavit prājño na kṛcchreṣv avasīdati