Book 1 Chapter 58
1janamejaya uvāca
1ya ete kīrtitā brahman ye cānye nānukīrtitāḥ
samyak tāñ śrotum icchāmi rājñaś cānyān suvarcasaḥ
2yadartham iha saṃbhūtā devakalpā mahārathāḥ
bhuvi tan me mahābhāga samyag ākhyātum arhasi
3vaiśaṃpāyana uvāca
3rahasyaṃ khalv idaṃ rājan devānām iti naḥ śrutam
tat tu te kathayiṣyāmi namaskṛtvā svayaṃbhuve
4triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā
jāmadagnyas tapas tepe mahendre parvatottame
5tadā niḥkṣatriye loke bhārgaveṇa kṛte sati
brāhmaṇān kṣatriyā rājan garbhārthinyo 'bhicakramuḥ
6tābhiḥ saha samāpetur brāhmaṇāḥ saṃśitavratāḥ
ṛtāv ṛtau naravyāghra na kāmān nānṛtau tathā
7tebhyas tu lebhire garbhān kṣatriyās tāḥ sahasraśaḥ
tataḥ suṣuvire rājan kṣatriyān vīryasaṃmatān
kumārāṃś ca kumārīś ca punaḥ kṣatrābhivṛddhaye
8evaṃ tad brāhmaṇaiḥ kṣatraṃ kṣatriyāsu tapasvibhiḥ
jātam ṛdhyata dharmeṇa sudīrgheṇāyuṣānvitam
catvāro 'pi tadā varṇā babhūvur brāhmaṇottarāḥ
9abhyagacchann ṛtau nārīṃ na kāmān nānṛtau tathā
tathaivānyāni bhūtāni tiryagyonigatāny api
ṛtau dārāṃś ca gacchanti tadā sma bharatarṣabha
10tato 'vardhanta dharmeṇa sahasraśatajīvinaḥ
tāḥ prajāḥ pṛthivīpāla dharmavrataparāyaṇāḥ
ādhibhir vyādhibhiś caiva vimuktāḥ sarvaśo narāḥ
11athemāṃ sāgarāpāṅgāṃ gāṃ gajendragatākhilām
adhyatiṣṭhat punaḥ kṣatraṃ saśailavanakānanām
12praśāsati punaḥ kṣatre dharmeṇemāṃ vasuṃdharām
brāhmaṇādyās tadā varṇā lebhire mudam uttamām
13kāmakrodhodbhavān doṣān nirasya ca narādhipāḥ
daṇḍaṃ daṇḍyeṣu dharmeṇa praṇayanto 'nvapālayan
14tathā dharmapare kṣatre sahasrākṣaḥ śatakratuḥ
svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ
15na bāla eva mriyate tadā kaś cin narādhipa
na ca striyaṃ prajānāti kaś cid aprāptayauvanaḥ
16evam āyuṣmatībhis tu prajābhir bharatarṣabha
iyaṃ sāgaraparyantā samāpūryata medinī
17ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ
sāṅgopaniṣadān vedān viprāś cādhīyate tadā
18na ca vikrīṇate brahma brāhmaṇāḥ sma tadā nṛpa
na ca śūdrasamābhyāśe vedān uccārayanty uta
19kārayantaḥ kṛṣiṃ gobhis tathā vaiśyāḥ kṣitāv iha
na gām ayuñjanta dhuri kṛśāṅgāś cāpy ajīvayan
20phenapāṃś ca tathā vatsān na duhanti sma mānavāḥ
na kūṭamānair vaṇijaḥ paṇyaṃ vikrīṇate tadā
21karmāṇi ca naravyāghra dharmopetāni mānavāḥ
dharmam evānupaśyantaś cakrur dharmaparāyaṇāḥ
22svakarmaniratāś cāsan sarve varṇā narādhipa
evaṃ tadā naravyāghra dharmo na hrasate kva cit
23kāle gāvaḥ prasūyante nāryaś ca bharatarṣabha
phalanty ṛtuṣu vṛkṣāś ca puṣpāṇi ca phalāni ca
24evaṃ kṛtayuge samyag vartamāne tadā nṛpa
āpūryata mahī kṛtsnā prāṇibhir bahubhir bhṛśam
25tataḥ samudite loke mānuṣe bharatarṣabha
asurā jajñire kṣetre rājñāṃ manujapuṃgava
26ādityair hi tadā daityā bahuśo nirjitā yudhi
aiśvaryād bhraṃśitāś cāpi saṃbabhūvuḥ kṣitāv iha
27iha devatvam icchanto mānuṣeṣu manasvinaḥ
jajñire bhuvi bhūteṣu teṣu teṣv asurā vibho
28goṣv aśveṣu ca rājendra kharoṣṭramahiṣeṣu ca
kravyādeṣu ca bhūteṣu gajeṣu ca mṛgeṣu ca
29jātair iha mahīpāla jāyamānaiś ca tair mahī
na śaśākātmanātmānam iyaṃ dhārayituṃ dharā
30atha jātā mahīpālāḥ ke cid balasamanvitāḥ
diteḥ putrā danoś caiva tasmāl lokād iha cyutāḥ
31vīryavanto 'valiptās te nānārūpadharā mahīm
imāṃ sāgaraparyantāṃ parīyur arimardanāḥ
32brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caivāpy apīḍayan
anyāni caiva bhūtāni pīḍayām āsur ojasā
33trāsayanto vinighnantas tāṃs tān bhūtagaṇāṃś ca te
viceruḥ sarvato rājan mahīṃ śatasahasraśaḥ
34āśramasthān maharṣīṃś ca dharṣayantas tatas tataḥ
abrahmaṇyā vīryamadā mattā madabalena ca
35evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ
pīḍyamānā mahīpāla brahmāṇam upacakrame
36na hīmāṃ pavano rājan na nāgā na nagā mahīm
tadā dhārayituṃ śekur ākrāntāṃ dānavair balāt
37tato mahī mahīpāla bhārārtā bhayapīḍitā
jagāma śaraṇaṃ devaṃ sarvabhūtapitāmaham
38sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ
dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam
39gandharvair apsarobhiś ca bandikarmasu niṣṭhitaiḥ
vandyamānaṃ mudopetair vavande cainam etya sā
40atha vijñāpayām āsa bhūmis taṃ śaraṇārthinī
saṃnidhau lokapālānāṃ sarveṣām eva bhārata
41tat pradhānātmanas tasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ
pūrvam evābhavad rājan viditaṃ parameṣṭhinaḥ
42sraṣṭā hi jagataḥ kasmān na saṃbudhyeta bhārata
surāsurāṇāṃ lokānām aśeṣeṇa manogatam
43tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ
prabhavaḥ sarvabhūtānām īśaḥ śaṃbhuḥ prajāpatiḥ
44yadartham asi saṃprāptā matsakāśaṃ vasuṃdhare
tadarthaṃ saṃniyokṣyāmi sarvān eva divaukasaḥ
45ity uktvā sa mahīṃ devo brahmā rājan visṛjya ca
ādideśa tadā sarvān vibudhān bhūtakṛt svayam
46asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak
asyām eva prasūyadhvaṃ virodhāyeti cābravīt
47tathaiva ca samānīya gandharvāpsarasāṃ gaṇān
uvāca bhagavān sarvān idaṃ vacanam uttamam
svair aṃśaiḥ saṃprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣv iti
48atha śakrādayaḥ sarve śrutvā suraguror vacaḥ
tathyam arthyaṃ ca pathyaṃ ca tasya te jagṛhus tadā
49atha te sarvaśo 'ṃśaiḥ svair gantuṃ bhūmiṃ kṛtakṣaṇāḥ
nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ
50yaḥ sa cakragadāpāṇiḥ pītavāsāsitaprabhaḥ
padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ
51taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam
aṃśenāvatarasveti tathety āha ca taṃ hariḥ