Book 1 Chapter 54
1sūta uvāca
1śrutvā tu sarpasatrāya dīkṣitaṃ janamejayam
abhyāgacchad ṛṣir vidvān kṛṣṇadvaipāyanas tadā
2janayām āsa yaṃ kālī śakteḥ putrāt parāśarāt
kanyaiva yamunādvīpe pāṇḍavānāṃ pitāmaham
3jātamātraś ca yaḥ sadya iṣṭyā deham avīvṛdhat
vedāṃś cādhijage sāṅgān setihāsān mahāyaśāḥ
4yaṃ nātitapasā kaś cin na vedādhyayanena ca
na vratair nopavāsaiś ca na prasūtyā na manyunā
5vivyāsaikaṃ caturdhā yo vedaṃ vedavidāṃ varaḥ
parāvarajño brahmarṣiḥ kaviḥ satyavrataḥ śuciḥ
6yaḥ pāṇḍuṃ dhṛtarāṣṭraṃ ca viduraṃ cāpy ajījanat
śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ
7janamejayasya rājarṣeḥ sa tad yajñasadas tadā
viveśa śiṣyaiḥ sahito vedavedāṅgapāragaiḥ
8tatra rājānam āsīnaṃ dadarśa janamejayam
vṛtaṃ sadasyair bahubhir devair iva puraṃdaram
9tathā mūrdhāvasiktaiś ca nānājanapadeśvaraiḥ
ṛtvigbhir devakalpaiś ca kuśalair yajñasaṃstare
10janamejayas tu rājarṣir dṛṣṭvā tam ṛṣim āgatam
sagaṇo 'byudyayau tūrṇaṃ prītyā bharatasattamaḥ
11kāñcanaṃ viṣṭaraṃ tasmai sadasyānumate prabhuḥ
āsanaṃ kalpayām āsa yathā śakro bṛhaspateḥ
12tatropaviṣṭaṃ varadaṃ devarṣigaṇapūjitam
pūjayām āsa rājendraḥ śāstradṛṣṭena karmaṇā
13pādyam ācamanīyaṃ ca arghyaṃ gāṃ ca vidhānataḥ
pitāmahāya kṛṣṇāya tadarhāya nyavedayat
14pratigṛhya ca tāṃ pūjāṃ pāṇḍavāj janamejayāt
gāṃ caiva samanujñāya vyāsaḥ prīto 'bhavat tadā
15tathā saṃpūjayitvā taṃ yatnena prapitāmaham
upopaviśya prītātmā paryapṛcchad anāmayam
16bhagavān api taṃ dṛṣṭvā kuśalaṃ prativedya ca
sadasyaiḥ pūjitaḥ sarvaiḥ sadasyān abhyapūjayat
17tatas taṃ satkṛtaṃ sarvaiḥ sadasyair janamejayaḥ
idaṃ paścād dvijaśreṣṭhaṃ paryapṛcchat kṛtāñjaliḥ
18kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān
teṣāṃ caritam icchāmi kathyamānaṃ tvayā dvija
19kathaṃ samabhavad bhedas teṣām akliṣṭakarmaṇām
tac ca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat
20pitāmahānāṃ sarveṣāṃ daivenāviṣṭacetasām
kārtsnyenaitat samācakṣva bhagavan kuśalo hy asi
21tasya tad vacanaṃ śrutvā kṛṣṇadvaipāyanas tadā
śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike
22kurūṇāṃ pāṇḍavānāṃ ca yathā bhedo 'bhavat purā
tad asmai sarvam ācakṣva yan mattaḥ śrutavān asi
23guror vacanam ājñāya sa tu viprarṣabhas tadā
ācacakṣe tataḥ sarvam itihāsaṃ purātanam
24tasmai rājñe sadasyebhyaḥ kṣatriyebhyaś ca sarvaśaḥ
bhedaṃ rājyavināśaṃ ca kurupāṇḍavayos tadā