Book 1 Chapter 53
1sūta uvāca
1idam atyadbhutaṃ cānyad āstīkasyānuśuśrumaḥ
tathā varaiś chandyamāne rājñā pārikṣitena ha
2indrahastāc cyuto nāgaḥ kha eva yad atiṣṭhata
tataś cintāparo rājā babhūva janamejayaḥ
3hūyamāne bhṛśaṃ dīpte vidhivat pāvake tadā
na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ
4śaunaka uvāca
4kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām
na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ
5sūta uvāca
5tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam
āstīkas tiṣṭha tiṣṭheti vācas tisro 'bhyudairayat
6vitasthe so 'ntarikṣe 'tha hṛdayena vidūyatā
yathā tiṣṭheta vai kaś cid gocakrasyāntarā naraḥ
7tato rājābravīd vākyaṃ sadasyaiś codito bhṛśam
kāmam etad bhavatv evaṃ yathāstīkasya bhāṣitam
8samāpyatām idaṃ karma pannagāḥ santv anāmayāḥ
prīyatām ayam āstīkaḥ satyaṃ sūtavaco 'stu tat
9tato halahalāśabdaḥ prītijaḥ samavartata
āstīkasya vare datte tathaivopararāma ca
10sa yajñaḥ pāṇḍaveyasya rājñaḥ pārikṣitasya ha
prītimāṃś cābhavad rājā bhārato janamejayaḥ
11ṛtvigbhyaḥ sasadasyebhyo ye tatrāsan samāgatāḥ
tebhyaś ca pradadau vittaṃ śataśo 'tha sahasraśaḥ
12lohitākṣāya sūtāya tathā sthapataye vibhuḥ
yenoktaṃ tatra satrāgre yajñasya vinivartanam
13nimittaṃ brāhmaṇa iti tasmai vittaṃ dadau bahu
tataś cakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā
14āstīkaṃ preṣayām āsa gṛhān eva susatkṛtam
rājā prītamanāḥ prītaṃ kṛtakṛtyaṃ manīṣiṇam
15punarāgamanaṃ kāryam iti cainaṃ vaco 'bravīt
bhaviṣyasi sadasyo me vājimedhe mahākratau
16tathety uktvā pradudrāva sa cāstīko mudā yutaḥ
kṛtvā svakāryam atulaṃ toṣayitvā ca pārthivam
17sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam
abhigamyopasaṃgṛhya yathāvṛttaṃ nyavedayat
18etac chrutvā prīyamāṇāḥ sametā; ye tatrāsan pannagā vītamohāḥ
te 'stīke vai prītimanto babhūvur; ūcuś cainaṃ varam iṣṭaṃ vṛṇīṣva
19bhūyo bhūyaḥ sarvaśas te 'bruvaṃs taṃ; kiṃ te priyaṃ karavāmo 'dya vidvan
prītā vayaṃ mokṣitāś caiva sarve; kāmaṃ kiṃ te karavāmo 'dya vatsa
20āstīka uvāca
20sāyaṃ prātaḥ suprasannātmarūpā; loke viprā mānavāś cetare 'pi
dharmākhyānaṃ ye vadeyur mamedaṃ; teṣāṃ yuṣmadbhyo naiva kiṃ cid bhayaṃ syāt
21sūta uvāca
21taiś cāpy ukto bhāgineyaḥ prasannair; etat satyaṃ kāmam evaṃ carantaḥ
prītyā yuktā īpsitaṃ sarvaśas te; kartāraḥ sma pravaṇā bhāgineya
22jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ
āstīkaḥ satyasaṃdho māṃ pannagebhyo 'bhirakṣatu
23asitaṃ cārtimantaṃ ca sunīthaṃ cāpi yaḥ smaret
divā vā yadi vā rātrau nāsya sarpabhayaṃ bhavet
24sūta uvāca
24mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ
jagāma kāle dharmātmā diṣṭāntaṃ putrapautravān
25ity ākhyānaṃ mayāstīkaṃ yathāvat kīrtitaṃ tava
yat kīrtayitvā sarpebhyo na bhayaṃ vidyate kva cit
26śrutvā dharmiṣṭham ākhyānam āstīkaṃ puṇyavardhanam
āstīkasya kaver vipra śrīmaccaritam āditaḥ
27śaunaka uvāca
27bhṛguvaṃśāt prabhṛty eva tvayā me kathitaṃ mahat
ākhyānam akhilaṃ tāta saute prīto 'smi tena te
28prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana
yāṃ kathāṃ vyāsasaṃpannāṃ tāṃ ca bhūyaḥ pracakṣva me
29tasmin paramaduṣprāpe sarpasatre mahātmanām
karmāntareṣu vidhivat sadasyānāṃ mahākave
30yā babhūvuḥ kathāś citrā yeṣv artheṣu yathātatham
tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ
31sūta uvāca
31karmāntareṣv akathayan dvijā vedāśrayāḥ kathāḥ
vyāsas tv akathayan nityam ākhyānaṃ bhārataṃ mahat
32śaunaka uvāca
32mahābhāratam ākhyānaṃ pāṇḍavānāṃ yaśaskaram
janamejayena yat pṛṣṭaḥ kṛṣṇadvaipāyanas tadā
33śrāvayām āsa vidhivat tadā karmāntareṣu saḥ
tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām
34manaḥsāgarasaṃbhūtāṃ maharṣeḥ puṇyakarmaṇaḥ
kathayasva satāṃ śreṣṭha na hi tṛpyāmi sūtaja
35sūta uvāca
35hanta te kathayiṣyāmi mahad ākhyānam uttamam
kṛṣṇadvaipāyanamataṃ mahābhāratam āditaḥ
36taj juṣasvottamamate kathyamānaṃ mayā dvija
śaṃsituṃ tan manoharṣo mamāpīha pravartate