Book 1 Chapter 52
1śaunaka uvāca
1ye sarpāḥ sarpasatre 'smin patitā havyavāhane
teṣāṃ nāmāni sarveṣāṃ śrotum icchāmi sūtaja
2sūta uvāca
2sahasrāṇi bahūny asmin prayutāny arbudāni ca
na śakyaṃ parisaṃkhyātuṃ bahutvād vedavittama
3yathāsmṛti tu nāmāni pannagānāṃ nibodha me
ucyamānāni mukhyānāṃ hutānāṃ jātavedasi
4vāsukeḥ kulajāṃs tāvat prādhānyena nibodha me
nīlaraktān sitān ghorān mahākāyān viṣolbaṇān
5koṭiko mānasaḥ pūrṇaḥ sahaḥ pailo halīsakaḥ
picchilaḥ koṇapaś cakraḥ koṇavegaḥ prakālanaḥ
6hiraṇyavāhaḥ śaraṇaḥ kakṣakaḥ kāladantakaḥ
ete vāsukijā nāgāḥ praviṣṭā havyavāhanam
7takṣakasya kule jātān pravakṣyāmi nibodha tān
pucchaṇḍako maṇḍalakaḥ piṇḍabhettā rabheṇakaḥ
8ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ
śilīśalakaro mūkaḥ sukumāraḥ pravepanaḥ
9mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ
ete takṣakajā nāgāḥ praviṣṭā havyavāhanam
10pārāvataḥ pāriyātraḥ pāṇḍaro hariṇaḥ kṛśaḥ
vihaṃgaḥ śarabho modaḥ pramodaḥ saṃhatāṅgadaḥ
11airāvatakulād ete praiviṣṭā havyavāhanam
kauravyakulajān nāgāñ śṛṇu me dvijasattama
12aiṇḍilaḥ kuṇḍalo muṇḍo veṇiskandhaḥ kumārakaḥ
bāhukaḥ śṛṅgavegaś ca dhūrtakaḥ pātapātarau
13dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham
kīrtyamānān mayā brahman vātavegān viṣolbaṇān
14śaṅkukarṇaḥ piṅgalakaḥ kuṭhāramukhamecakau
pūrṇāṅgadaḥ pūrṇamukhaḥ prahasaḥ śakunir hariḥ
15āmāhaṭhaḥ komaṭhakaḥ śvasano mānavo vaṭaḥ
bhairavo muṇḍavedāṅgaḥ piśaṅgaś codrapāragaḥ
16ṛṣabho vegavān nāma piṇḍārakamahāhanū
raktāṅgaḥ sarvasāraṅgaḥ samṛddhaḥ pāṭarākṣasau
17varāhako vāraṇakaḥ sumitraś citravedikaḥ
parāśaras taruṇako maṇiskandhas tathāruṇiḥ
18iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ
prādhānyena bahutvāt tu na sarve parikīrtitāḥ
19eteṣāṃ putrapautrās tu prasavasya ca saṃtatiḥ
na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ
20saptaśīrṣā dviśīrṣāś ca pañcaśīrṣās tathāpare
kālānalaviṣā ghorā hutāḥ śatasahasraśaḥ
21mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ
yojanāyāmavistārā dviyojanasamāyatāḥ
22kāmarūpāḥ kāmagamā dīptānalaviṣolbaṇāḥ
dagdhās tatra mahāsatre brahmadaṇḍanipīḍitāḥ