Book 1 Chapter 51
1janamejaya uvāca
1bālo vākyaṃ sthavira iva prabhāṣate; nāyaṃ bālaḥ sthaviro 'yaṃ mato me
icchāmy ahaṃ varam asmai pradātuṃ; tan me viprā vitaradhvaṃ sametāḥ
2sadasyā ūcuḥ
2bālo 'pi vipro mānya eveha rājñāṃ; yaś cāvidvān yaś ca vidvān yathāvat
sarvān kāmāṃs tvatta eṣo 'rhate 'dya; yathā ca nas takṣaka eti śīghram
3sūta uvāca
3vyāhartukāme varade nṛpe dvijaṃ; varaṃ vṛṇīṣveti tato 'bhyuvāca
hotā vākyaṃ nātihṛṣṭāntarātmā; karmaṇy asmiṃs takṣako naiti tāvat
4janamejaya uvāca
4yathā cedaṃ karma samāpyate me; yathā ca nas takṣaka eti śīghram
tathā bhavantaḥ prayatantu sarve; paraṃ śaktyā sa hi me vidviṣāṇaḥ
5ṛtvija ūcuḥ
5yathā śāstrāṇi naḥ prāhur yathā śaṃsati pāvakaḥ
indrasya bhavane rājaṃs takṣako bhayapīḍitaḥ
6sūta uvāca
6yathā sūto lohitākṣo mahātmā; paurāṇiko veditavān purastāt
sa rājānaṃ prāha pṛṣṭas tadānīṃ; yathāhur viprās tadvad etan nṛdeva
7purāṇam āgamya tato bravīmy ahaṃ; dattaṃ tasmai varam indreṇa rājan
vaseha tvaṃ matsakāśe sugupto; na pāvakas tvāṃ pradahiṣyatīti
8etac chrutvā dīkṣitas tapyamāna; āste hotāraṃ codayan karmakāle
hotā ca yattaḥ sa juhāva mantrair; atho indraḥ svayam evājagāma
9vimānam āruhya mahānubhāvaḥ; sarvair devaiḥ parisaṃstūyamānaḥ
balāhakaiś cāpy anugamyamāno; vidyādharair apsarasāṃ gaṇaiś ca
10tasyottarīye nihitaḥ sa nāgo; bhayodvignaḥ śarma naivābhyagacchat
tato rājā mantravido 'bravīt punaḥ; kruddho vākyaṃ takṣakasyāntam icchan
11indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ
tam indreṇaiva sahitaṃ pātayadhvaṃ vibhāvasau
12ṛtvija ūcuḥ
12ayam āyāti vai tūrṇaṃ takṣakas te vaśaṃ nṛpa
śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt
13nūnaṃ mukto vajrabhṛtā sa nāgo; bhraṣṭaś cāṅkān mantravisrastakāyaḥ
ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti; tīvrān niḥśvāsān niḥśvasan pannagendraḥ
14vartate tava rājendra karmaitad vidhivat prabho
asmai tu dvijamukhyāya varaṃ tvaṃ dātum arhasi
15janamejaya uvāca
15bālābhirūpasya tavāprameya; varaṃ prayacchāmi yathānurūpam
vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ; tat te pradāsyāmy api ced adeyam
16sūta uvāca
16patiṣyamāṇe nāgendre takṣake jātavedasi
idam antaram ity evaṃ tadāstīko 'bhyacodayat
17varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya
satraṃ te viramatv etan na pateyur ihoragāḥ
18evam uktas tato rājā brahman pārikṣitas tadā
nātihṛṣṭamanā vākyam āstīkam idam abravīt
19suvarṇaṃ rajataṃ gāś ca yac cānyan manyase vibho
tat te dadyāṃ varaṃ vipra na nivartet kratur mama
20āstīka uvāca
20suvarṇaṃ rajataṃ gāś ca na tvāṃ rājan vṛṇomy aham
satraṃ te viramatv etat svasti mātṛkulasya naḥ
21sūta uvāca
21āstīkenaivam uktas tu rājā pārikṣitas tadā
punaḥ punar uvācedam āstīkaṃ vadatāṃ varam
22anyaṃ varaya bhadraṃ te varaṃ dvijavarottama
ayācata na cāpy anyaṃ varaṃ sa bhṛgunandana
23tato vedavidas tatra sadasyāḥ sarva eva tam
rājānam ūcuḥ sahitā labhatāṃ brāhmaṇo varam