![]() | Book 1 Chapter 47 |
1 | sūta uvāca |
1 | evam uktvā tataḥ śrīmān mantribhiś cānumoditaḥ
āruroha pratijñāṃ sa sarpasatrāya pārthivaḥ brahman bharataśārdūlo rājā pārikṣitas tadā |
2 | purohitam athāhūya ṛtvijaṃ vasudhādhipaḥ
abravīd vākyasaṃpannaḥ saṃpadarthakaraṃ vacaḥ |
3 | yo me hiṃsitavāṃs tātaṃ takṣakaḥ sa durātmavān
pratikuryāṃ yathā tasya tad bhavanto bruvantu me |
4 | api tat karma viditaṃ bhavatāṃ yena pannagam
takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam |
5 | yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā
tathāham api taṃ pāpaṃ dagdhum icchāmi pannagam |
6 | ṛtvija ūcuḥ |
6 | asti rājan mahat satraṃ tvadarthaṃ devanirmitam
sarpasatram iti khyātaṃ purāṇe kathyate nṛpa |
7 | āhartā tasya satrasya tvan nānyo 'sti narādhipa
iti paurāṇikāḥ prāhur asmākaṃ cāsti sa kratuḥ |
8 | sūta uvāca |
8 | evam uktaḥ sa rājarṣir mene sarpaṃ hi takṣakam
hutāśanamukhaṃ dīptaṃ praviṣṭam iti sattama |
9 | tato 'bravīn mantravidas tān rājā brāhmaṇāṃs tadā
āhariṣyāmi tat satraṃ saṃbhārāḥ saṃbhriyantu me |
10 | tatas te ṛtvijas tasya śāstrato dvijasattama
deśaṃ taṃ māpayām āsur yajñāyatanakāraṇāt yathāvaj jñānaviduṣaḥ sarve buddhyā paraṃ gatāḥ |
11 | ṛddhyā paramayā yuktam iṣṭaṃ dvijagaṇāyutam
prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam |
12 | nirmāya cāpi vidhivad yajñāyatanam īpsitam
rājānaṃ dīkṣayām āsuḥ sarpasatrāptaye tadā |
13 | idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati
nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā |
14 | yajñasyāyatane tasmin kriyamāṇe vaco 'bravīt
sthapatir buddhisaṃpanno vāstuvidyāviśāradaḥ |
15 | ity abravīt sūtradhāraḥ sūtaḥ paurāṇikas tadā
yasmin deśe ca kāle ca māpaneyaṃ pravartitā brāhmaṇaṃ kāraṇaṃ kṛtvā nāyaṃ saṃsthāsyate kratuḥ |
16 | etac chrutvā tu rājā sa prāgdīkṣākālam abravīt
kṣattāraṃ neha me kaś cid ajñātaḥ praviśed iti |
17 | tataḥ karma pravavṛte sarpasatre vidhānataḥ
paryakrāmaṃś ca vidhivat sve sve karmaṇi yājakāḥ |
18 | paridhāya kṛṣṇavāsāṃsi dhūmasaṃraktalocanāḥ
juhuvur mantravac caiva samiddhaṃ jātavedasam |
19 | kampayantaś ca sarveṣām uragāṇāṃ manāṃsi te
sarpān ājuhuvus tatra sarvān agnimukhe tadā |
20 | tataḥ sarpāḥ samāpetuḥ pradīpte havyavāhane
viveṣṭamānāḥ kṛpaṇā āhvayantaḥ parasparam |
21 | visphurantaḥ śvasantaś ca veṣṭayantas tathā pare
pucchaiḥ śirobhiś ca bhṛśaṃ citrabhānuṃ prapedire |
22 | śvetāḥ kṛṣṇāś ca nīlāś ca sthavirāḥ śiśavas tathā
ruvanto bhairavān nādān petur dīpte vibhāvasau |
23 | evaṃ śatasahasrāṇi prayutāny arbudāni ca
avaśāni vinaṣṭāni pannagānāṃ dvijottama |
24 | indurā iva tatrānye hastihastā ivāpare
mattā iva ca mātaṅgā mahākāyā mahābalāḥ |
25 | uccāvacāś ca bahavo nānāvarṇā viṣolbaṇāḥ
ghorāś ca parighaprakhyā dandaśūkā mahābalāḥ prapetur agnāv uragā mātṛvāgdaṇḍapīḍitāḥ |