Book 1 Chapter 45
1śaunaka uvāca
1yad apṛcchat tadā rājā mantriṇo janamejayaḥ
pituḥ svargagatiṃ tan me vistareṇa punar vada
2sūta uvāca
2śṛṇu brahman yathā pṛṣṭā mantriṇo nṛpates tadā
ākhyātavantas te sarve nidhanaṃ tat parikṣitaḥ
3janamejaya uvāca
3jānanti tu bhavantas tad yathāvṛttaḥ pitā mama
āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ
4śrutvā bhavatsakāśād dhi pitur vṛttam aśeṣataḥ
kalyāṇaṃ pratipatsyāmi viparītaṃ na jātu cit
5sūta uvāca
5mantriṇo 'thābruvan vākyaṃ pṛṣṭās tena mahātmanā
sarvadharmavidaḥ prājñā rājānaṃ janamejayam
6dharmātmā ca mahātmā ca prajāpālaḥ pitā tava
āsīd iha yathāvṛttaḥ sa mahātmā śṛṇuṣva tat
7cāturvarṇyaṃ svadharmasthaṃ sa kṛtvā paryarakṣata
dharmato dharmavid rājā dharmo vigrahavān iva
8rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ
dveṣṭāras tasya naivāsan sa ca na dveṣṭi kaṃ cana
samaḥ sarveṣu bhūteṣu prajāpatir ivābhavat
9brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva svakarmasu
sthitāḥ sumanaso rājaṃs tena rājñā svanuṣṭhitāḥ
10vidhavānāthakṛpaṇān vikalāṃś ca babhāra saḥ
sudarśaḥ sarvabhūtānām āsīt soma ivāparaḥ
11tuṣṭapuṣṭajanaḥ śrīmān satyavāg dṛḍhavikramaḥ
dhanurvede ca śiṣyo 'bhūn nṛpaḥ śāradvatasya saḥ
12govindasya priyaś cāsīt pitā te janamejaya
lokasya caiva sarvasya priya āsīn mahāyaśāḥ
13parikṣīṇeṣu kuruṣu uttarāyām ajāyata
parikṣid abhavat tena saubhadrasyātmajo balī
14rājadharmārthakuśalo yuktaḥ sarvaguṇair nṛpaḥ
jitendriyaś cātmavāṃś ca medhāvī vṛddhasevitaḥ
15ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ
prajā imās tava pitā ṣaṣṭiṃ varṣāṇy apālayat
tato diṣṭāntam āpannaḥ sarpeṇānativartitam
16tatas tvaṃ puruṣaśreṣṭha dharmeṇa pratipedivān
idaṃ varṣasahasrāya rājyaṃ kurukulāgatam
bāla evābhijāto 'si sarvabhūtānupālakaḥ
17janamejaya uvāca
17nāsmin kule jātu babhūva rājā; yo na prajānāṃ hitakṛt priyaś ca
viśeṣataḥ prekṣya pitāmahānāṃ; vṛttaṃ mahad vṛttaparāyaṇānām
18kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ
ācakṣadhvaṃ yathāvan me śrotum icchāmi tattvataḥ
19sūta uvāca
19evaṃ saṃcoditā rājñā mantriṇas te narādhipam
ūcuḥ sarve yathāvṛttaṃ rājñaḥ priyahite ratāḥ
20babhūva mṛgayāśīlas tava rājan pitā sadā
yathā pāṇḍur mahābhāgo dhanurdharavaro yudhi
asmāsv āsajya sarvāṇi rājakāryāṇy aśeṣataḥ
21sa kadā cid vanacaro mṛgaṃ vivyādha patriṇā
viddhvā cānvasarat tūrṇaṃ taṃ mṛgaṃ gahane vane
22padātir baddhanistriṃśas tatāyudhakalāpavān
na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava
23pariśrānto vayaḥsthaś ca ṣaṣṭivarṣo jarānvitaḥ
kṣudhitaḥ sa mahāraṇye dadarśa munim antike
24sa taṃ papraccha rājendro muniṃ maunavratānvitam
na ca kiṃ cid uvācainaṃ sa muniḥ pṛcchato 'pi san
25tato rājā kṣucchramārtas taṃ muniṃ sthāṇuvat sthitam
maunavratadharaṃ śāntaṃ sadyo manyuvaśaṃ yayau
26na bubodha hi taṃ rājā maunavratadharaṃ munim
sa taṃ manyusamāviṣṭo dharṣayām āsa te pitā
27mṛtaṃ sarpaṃ dhanuṣkoṭyā samutkṣipya dharātalāt
tasya śuddhātmanaḥ prādāt skandhe bharatasattama
28na covāca sa medhāvī tam atho sādhv asādhu vā
tasthau tathaiva cākrudhyan sarpaṃ skandhena dhārayan